पृष्ठम्:Prabandhaprakasha.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८
प्रबन्धप्रकाशः
भारतीयार्यजातेर्वाचकस्य
'हिन्दुजाति:' इति पदस्य व्यवहार:
सर्वैरप्यस्माभिः प्रतिदिनं क्रियते । सर्वेऽपि तस्या अन्यधर्मानु
वर्तिभ्यो विवेकं पार्थक्यं च कतु मनायासेनैव क्षमाः । परं
विद्वांसोऽपि तस्याः कस्मिन्न कस्मिन्नेव लक्षणेऽन्तर्भावप्रदर्शने
स्खलितपदा दृश्यन्ते । भारतीयसंस्कृतिरेव वेदान्तिनां मायेव
स्वयमनिर्वचनीयापि सती व्यवहारतः प्रत्यक्षं सव्वैरनुभूय-
माना तस्या एकमात्रं लक्षणम् । सैषा संस्कृतिर्हि राजनीतिसंघ इव
वस्तुता भारतीयानां संप्रदायानां संघ: । स्वसंप्रदायेऽनुराग: पर-
संप्रदायेषु च समादरबुद्धिरित्येव खलु तस्या मुख्या नियमः ।
न चात्र कश्चिद्विरोध: । नहि स्वमातापित्रोरनुरागातिशय:
स्वप्रतिवेशिनो मातापितरौ प्रति समादरबुद्धया कदाचि
द्विरुष्यते ।
4
वस्तुतत्वज्ञानस्यापेक्षा
कस्याविदितमेतद् यदद्यत्वे जगति येयमभूतपूर्वा नानाविधा
समुन्नतिदृश्यते नानारूपा आविष्काराश्चानवरतं क्रियमाणा:
सर्वानाश्चर्यचकितान् कुर्वन्ति, विविधविद्यासंबन्धिविज्ञानानां
च यः समुत्कर्षो दृष्टिपथमायाति तस्य सर्वस्य मूलकारणं
तत्त्वज्ञानदृष्ट्या तत्तत्प्रमेयाणां वास्तविकी जिज्ञासा, 'मूढ: पर-
प्रत्ययनेयबुद्धि:' इत्यभियुक्तोक्त्यनुसारं परम्परागतानां तत्त-
द्विषयक विश्वासानां स्वयमनुभवेन प्रायोगिक परीक्षापुरःसरं
विनिर्णयस्य च प्रवृत्तिरेव विद्यते। सैषा प्रवृत्तिः सुतरामासीद-
.
.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७६&oldid=355474" इत्यस्माद् प्रतिप्राप्तम्