पृष्ठम्:Prabandhaprakasha.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
१६५
इत्याद्यभियुक्तोक्तिभिः,
महाभाष्यादिप्राचीनग्रन्थेषु
पदे पदे
" तद्यथा लोक" इत्येव' लोकव्यवहारस्य समादरेण सांख्यादिषु
नानाविधलौकिकदृष्टान्तसाहाय्येन च शास्त्रार्थ प्रतिपादनेन
प्राचीनानां विदुषां दृष्टौ लोकबुद्धेर्लोकप्रगतेर्व्यवहारज्ञानस्य
च महत्त्वमेव स्पष्टोक्रियते ।
9
प्राधान्येन सामान्यजनताया: शिक्षणार्थं विनिर्मितेषु सर्वेषां
माननीयेषु विभिन्नपुराणेषु राजशास्त्रस्य भुवनकोशस्य, महा-
द्वीपादे: वास्तुलक्षणस्य, रत्नादिपरीक्षायाः, वृक्षायुर्वेदस्य,
नैकेषां राजवंशानाम् अश्वचिकित्सायाः, गजचिकित्सायाः,
अन्येषां चैव विधानां लोकोपयोगिविषयाणां सप्रपञ्चं वर्णमा-
दिकमपि 'लोकसंग्रहमेवापि संपश्यन्तु मर्हसि' इति भगवदा-
'ज्ञानुरूप न केवलं प्राचीनाचार्याणां लोकसंग्रहचेष्टाया लोक-
कल्याणबुद्धेश्चैव निदर्शकं किन्तु तेषां स्वयमपि लोकोपयोगि
विद्यासु परमप्रावीण्यस्य ख्यापक स्पष्टत: प्रतीयते ।
परमद्यत्वे संस्कृतज्ञा भीता इव समुद्विग्ना इव दूरतः परि-
त्यजन्ति व्यवहारोपयोगिनीनां लोकप्रगतेश्च परिचायिकानां
भूगोलेतिहासगणितराजशास्त्रादिविद्यानामध्ययनम् । हन्तैता-
हक्प्रवृत्तिमूलकैव संस्कृतभाषायाः संस्कृतज्ञानां च जीवनयात्रा-
संबन्धिषु विभिन्नव्यापारेषु राष्ट्रस्य तत्तदावश्यक विभागेषु
चानिशं संवर्द्धमानानुपयोगिता |
"
A
तदेवं प्रपश्चितमस्माभिरस्मन्मतानुसारेण देववाण्या अव
नतेमूलकारणम् । अन्यानि कारणानि वस्तुताऽस्यैव मूल-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७३&oldid=355471" इत्यस्माद् प्रतिप्राप्तम्