पृष्ठम्:Prabandhaprakasha.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०
प्रबन्धप्रकाशः
विश्वदानों सुमनसः स्याम |
पश्येम नु सूर्यमुच्चरन्तम् ॥ ऋ० ६।५२५ ॥
मानो अग्नेऽवीरते परा दा
दुर्वाससेऽमतये मानो अस्यै ।
मा नः क्षुधे मा रक्षस ऋतावो
मानो दमे मा वन आ जुहूर्थाः ॥ ऋ० ७|१|१६||
अधेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् |
इन्द्र ता रथिनीरिषः ॥ ऋ० १९६८ ||
उदिह्य दिहि सूर्य वर्चसा माभ्युदिहि |

याँश्च पश्यामि याँश्च न तेषु मा सुमतिं कृषि ॥
अथर्व० १७।१।७ ॥
पुमान् पुमांसं परि पातु विश्वतः ॥ ऋ० ६/७५।१४ ।।
इन्द्र त्वोतास आवयं वज्र' घना ददीमहि ।
जयेम सं युधि स्पृधः ॥ ऋ० १८३ ॥
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
सासह्याम पृतन्यतः ॥ ऋ० १/८२४ ॥
अदीना: स्याम शरदः शतं भूयश्च शरदः शतात् ||
यजु० ३६।२४ ॥
भद्रं जीवन्तो जरणामशीमहि ॥ ऋ० १० । ३७ । ६ ।।
पश्येम शरदः शतम् || जीवेम शरदः शतम् ||
बुध्येम शरदः शतम् ||
रोहेम शरदः शतम् ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५८&oldid=355456" इत्यस्माद् प्रतिप्राप्तम्