पृष्ठम्:Prabandhaprakasha.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥
शिक्षा घ्राणं तु वेदस्य मुर्ख व्याकरणं स्मृतम् ।
तम्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ ४१ । ४२ ।।
मीमांसादिशास्त्राणामपि वेदार्थज्ञानार्थमुपयोगस्तत्र तत्र
स्मयते । तथा हि-
१४७
-
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदा: स्थानानि विद्यानां धर्मस्य च चतुर्दश ||
इतिहासपुराणाभ्यां वेदं समुपबृहयेत् ।
बिभेत्यल्पश्रुताद्वेदा मामय प्रहरिष्यति ॥
इत्यादीनि बहुप्रमाणानि अत्र विषये । वेदाङ्गत्वेन वेदोपाङ्ग-
त्वेन च प्रसिद्धशास्त्राणि विहायापि अक्षुण्णतया वेदसम्प्रदाय -
परिरक्षणाय ये नानाविधा उपाया: समस्तपृथिव्यामन्यधर्मा.
वलम्बिनाम श्रुतचरा अस्माकमाचार्यैराविष्कृताः प्रचारिताश्च न
कषान्ते विस्मयावहाः । पदक्रमजटाद्यष्टविकृतीनां परिकल्पना
पदगाढ - बैठ-प्रातिशाख्यादांनां पादादिविषयक विविधानुक्रम.
गोनां च निर्माणं सर्वमेतद्वेदानां रक्षणार्थमेव । अत एव परः-
सहस्रषु वर्षे व तीतेष्वपि पदशः स्वरशोऽक्षरशश्च वैदिकसंहितानां
सम्प्रदायाविच्छेदोऽद्यत्वे न कानाश्चर्यचकितान्विदधाति ।
असन्तुष्टा इवास्मान्महतोऽपि प्रयत्नात् त एवाचार्या
द्विवेदत्रिवेदचतुर्वेदादिविभागमपि सुदृढं
ब्राह्मण समाजस्य
वेदानां परिरक्षणार्थमेव चकूरिति प्रतीयते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५५&oldid=355453" इत्यस्माद् प्रतिप्राप्तम्