पृष्ठम्:Prabandhaprakasha.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८
प्रबन्धप्रकाशः
कालबिस्तारं भोक्तृभेदेन भेदमध्यपश्यत् । जाते च तथा विधे
दर्शने सवानां जन्ममृत्युदर्शनात् प्रागुभूत' कारुण्यं भूयोऽपि
वर्धितमभूत् ।
तृतीये यामे च तस्य चेतसि प्रतीत्यसमुत्पादस्य निगूढं
रहस्यमुन्मिषितमभूत् ।
एवं स बोधिद्रुममूले जगतां दुःखस्कन्धस्य मूलभूतामविद्यां
भिवा सर्वा: प्रतिसंविदः सम्प्राप्य बोधिपाक्षिकान् धर्मानुपलभ्य
च क्षोणास्रवः सर्वज्ञत्वं बुद्धत्वं चाधिगतवान् ।
-
,
बहुविधा लोकोत्तरा: सिद्धयस्तेन लब्धाः - षडभिज्ञा:,
दशबलानि, तपस्याया: फलभूत सर्वमेव तस्य करायत्तमभूत् ।
परन्तु ऋद्धिजातै दु:खानामात्यन्तिक उच्छेदो न संभाव्यते,
इति जातास्वपि योगविभूतिषु तस्य मनस्तत्र लग्नं नाभूत् । येन
दुःखमेकान्तेन न निवर्त्तेत, किं तेन स कुर्यात् । धावन्त पुरुष
स्वदेहच्छायावत् तप:समाधिसम्पन्न विद्वांस सर्वा: समृद्धयो-
ऽनुगच्छन्ति । सर्वसत्वानां सर्वविधदुःखापगमे यः कृतोत्साहा
भोगसुखानि तस्य स्थिर निश्चय' मनः कथं चालयितु प्रभवेयुः ।
बोधिसम्पत्तेरनन्तरं स्वात्मानं कृतार्थ मन्यमानः, तत्त्वस्य गह-
नत्वं दुर्विगाहत्वं च विचार्य स्वकीयमुपदेष्टृद्वयमेव स्वोपलब्ध-
विद्याविभवसमर्पणास्य पात्रभूतममन्यत |
परन्तूभयोरेव तयोस्तदानों कालवशंगतत्वात् स वाराणसी-
मेव सद्धर्मप्रचारणाय समागच्छत् । सद्विद्यानां क्षेत्रभूत, धर्म-
प्रस्थानानां बिलासनिकेतनं, तपस्विनां विदुषां योगिनां च सिद्ध-
100

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४६&oldid=355444" इत्यस्माद् प्रतिप्राप्तम्