पृष्ठम्:Prabandhaprakasha.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
साक्षात्करणेन पूर्वस्मृतीनामुदये तस्यानुभूतपूर्वभागानां तत्सं-
पृक्तविषयभुवनव्यवहारादीनां च सर्वेषामपि समुल्लेख: स्फुटमेव
हृधुपाजायत । संनिहितमृत्योर्जनस्यातिक्रम्य माणजीवनस्येव
संजातबोधाभासस्य सुस्मूर्षोस्तस्य निखिलानामेव जन्मनां
स्मरणमभूत् । प्रासन्नचेतनस्य निमेषायुष: कीटस्य दशामिव
कल्पान्तस्थायिनां देवानामपि दशामजानात् । तथा जानन
जगति दुःखाना मेवोत्कर्षमपश्यत् । आनन्दभूयिष्ठेऽपि जन्मनि
दुःखसत्तामवेत् ।
अथ द्वितीये यामे दिव्यं चक्षुरुदपद्यत येन निखिललोकस्य
दर्पण प्रतिबिम्बितनगरस्येव स्फुटं दर्शनमभूत् । षाट्कौशिकादि-
देहेन तादात्म्यबुद्धया वस्तुतस्तद्विविक्तोऽपि व्यवहारेण तदव-
छिन्त्ररूपस्तदन्द्रियप्रामैर्विषयेषु प्रचरन् जीवो निबिडमोह-
पाशबद्धः समन्ताद् दृष्टिं प्रसारयितुं न शक्नोति । महाविदेहां
धारणां शीलयतो मनसः कर्मनिमित्तां देहप्रतिष्ठां शिथिलीकृत्य
तस्य विशुद्धिं स्वेच्छया बहि:संचारं च सम्पादयत: समुद्भूत-
प्रज्ञालवस्य गुरुकटाक्षक्षपितमलस्य किमिव न दृष्टिपथमृच्छति ?
व्याम्नि नक्षत्रपङ्किरिव, अलाबुलतायां तत्फलानीव सावित्र-
रश्मौ त्रसरेणव इव, अनादिनिधनायां भगवच्छक्तौ प्रकृत्यावरणे
कोटिशी ब्रह्माण्डानि, प्रति ब्रह्माण्डं च कोटिशी लोका: प्रतिभा-
सन्ते । ते सर्व एव भोगाधिकरणरूपा उच्चावचभोगसाधने-
विषय: पूर्णा: । भोगाश्च सुखप्राया अपि नैकान्तेन दुःखाविना-
कृता इति दुःखरूपा एव । एवं भोगस्य देशविस्तारं पश्यन्,
.
-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४५&oldid=355443" इत्यस्माद् प्रतिप्राप्तम्