पृष्ठम्:Prabandhaprakasha.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६
प्रबन्धप्रकाश:
विहारेषु तत्प्रदर्शित दिशा चिर' चित्तं दधे । गुरोः सामर्थ्येन
स्वस्य च महनीयेन संरम्भेण चत्वारि रूपध्यानान्युपलभ्य ततेो
निवृत्तोऽरूपभूमौ तृतीयायामाकिश्चन्याख्यायां यथावत् प्रकर्षम
गच्छत् । एतादृशष्याने निष्णात: क्षेत्रज्ञां देहं विसृज्य विमुच्यत
इति श्रुत्वापि तत्र तस्य हार्दिको रागो नाजायत । तस्मादपि
ध्यानात् चित्तं व्युत्तिष्ठतीति संदृश्य तदपि चित्तस्य प्रशमनाय
नालमिति मत्वा च तदुत्तरभूमेर्जयार्थ गुर्वन्तरं रामपुत्रं रुद्र-
कायमगच्छत् । तत्रापि तदनुग्रहेगा "नैवसंज्ञानासंज्ञि"
भूमिपर्यन्तमेव तस्य साक्षात्कारो जात: । जातेऽपि तादृशे
साक्षात्कारे पूर्ववत् चित्तस्यैकान्तिकीं निवृत्तिमपश्यन् तदाश्रयं
विहाय उरुबिल्वायां गत्वा निरञ्जनातीरे शुंचा प्रदेशे कस्यचिद-
श्वत्थवृत्तस्य मूले पूर्णबोधिलाभार्थ नानाप्रकाररुपवासादिकृच्छ्र.
विधिभिरात्मन: कायें सम्पादयन् विहितासनबन्धो दुष्कराणि
तपांसि समारेभे । षड्वर्षाणि मारेण युध्यन् पारमिताविश्वास-
बलेन तं पराभूय परमां सिद्धिमवाप |
तथा हि ध्यानरतस्य तस्य रात्रे: प्रथमे यामे प्राक्तनीनां
जातीनां तदुद्भवसंस्काराणां चानुभवपर्यन्तमनुस्मरणमजायत ।
संजातप्राक्स्मृति: स आत्मन: पूर्वावस्थापरम्परामस्मरत्, भूता-
मपि तां संनिकृष्टामिव सातादकरोश आदिसर्गमारभ्य
लिङ्गमेकमेव वासनाभेदैरधिवासितं भोगार्थ कं कं नाम देहं
नाश्रितवत् ? अनियताकारमपि तत् प्रारब्धकर्मणामुपभोगार्थ-
मुपादीयमानदेहानुरे|धन के कमाकारं नासादितवत् ? संस्कार-
.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४४&oldid=355442" इत्यस्माद् प्रतिप्राप्तम्