पृष्ठम्:Prabandhaprakasha.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
१३५
च तं तथाविधं ज्ञात्वा च स निस्वीर्णभवसागरं लङ्घितजरादि-
विकारजातं तादृशमेव स्वात्मानमपि विधातुकाम: प्रव्रज्यायै मन-
श्वके । वीसम्पृहं कुमारमवलोक्य पितुर्मनसि प्रकृत्यैव महती
चिन्ता पदमकृत | पुत्रस्य भागाकाङ्चासंजननार्थ निखिलोऽपि
पितुर्यलो निष्फलो बभूव वह्निप्रदीप्ते गृहे स्थितिर्यथा दुःशका
तथैव संविग्नमनसो गंतमस्य संसारावस्थानमपि प्रत्यभात् ।
निर्वेदे क्रमेण घनीभूदृढीभूते च गृहत्यागसंकल्पे कदाचित् स
निशीथे सुप्तेषु पौरजानपदेषु, निःशब्दे च राजकुले, महाभिनि-
ष्क्रमणाय प्रतस्थे । सद्योजातस्तनयः, सुरूपा गुणवती भार्या,
स्नेहानुबन्धी जनकः प्रभूतमैश्वर्य, नवं वयः कान्त वपुः -
किमपि तस्येप्सिताभिमुखं मनः प्रतीपयितु' तर्पयितुं च नाशकत् ।
-
·
राजेोचितं वस्त्रभूषणादिकं परित्यज्य केशवपनं विधाय धृत-
श्रमणवेशो भि चरन् देशाद् देशान्तरं पर्यटन्नासीत् । अन्तरा-
न्तरा मारस्य प्रैलोभनमध्यजायत । परन्तु तस्य वज्रसारे चेतसि
कथमपि लेशोऽपि विकारस्य नादृश्यत | यस्य शमस्य सम्पत्तये
स संसारस्य स्नेहपाशं छित्त्वा, प्रभुक्तामपि सुविशालां राज्य-
श्रिय परित्यज्य, प्रव्रज्यामाश्रितः, न तु स केवलं प्रव्रज्यया
समधिगन्तु शक्यते, अपि तु योगादिसाधनं विविधं दुश्चरं
तपोऽपि च तत्रापेक्ष्यते इति विजानानो योगोपदेष्टुर्मार्गदर्शनस-
मर्धस्य कस्यापि देशिकस्यान्वेषणमकरोत् । तथा कुर्वंश्च कालाय-
सगोत्रस्याऽऽराडाख्ययोगिनः प्रसिद्धिं योगसमृद्धिं चावगत्य तत्र
गत्वा तदाश्रमे कियत्कालमवसत् । तदनुज्ञया च तत्र ध्यानादि-
1

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४३&oldid=355441" इत्यस्माद् प्रतिप्राप्तम्