पृष्ठम्:Prabandhaprakasha.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४
प्रबन्धप्रकाशः
स्वप्ने प्रदर्शयन् यथाकालं वैशाखमासस्य पूर्णिमातिथा लुम्बिनी-
वने शालतरुमूले भूमिष्ठो बभूव । यस्मिन् देशे यस्मिन् काले
च धर्मस्य ग्लानिर्भवति तत्र सदैव जगत्संरक्षिणी महती शक्ति-
राविभूय विप्लुतं धर्म पुन: संस्थापयति । तथा च तुषितस्वर्गे
तदधिपतिरूपमाश्रित्य यो देवराट् शुद्धभोगान् नित्यमुपभुञ्जानो
विराजते स एव साक्षाद्वा निर्माणकाय निर्माय तदधिष्ठानेन
वा, कामलोक कामहतसत्वानामचक्षुष्कानां मार्गप्रदर्शनार्थमा-
त्मानं प्रकटयति । नात्र किमपि चित्रम् |
-
बालालितो भोगसुखेन विलासेोपकरगौश्च परिवृतोऽ-
पिस क्षत्रियोचितशस्त्रादिचर्चायां विविध विद्यासु चतुःषष्टिकलासु
च परं नैपुण्यमलभत । षोडशवर्षदेशीय एव स दारपरिग्रहं
विदध इति स्मर्यते । तस्य लोकोत्तरा वैचित्र्यशालिनी शक्तिः सर्वत्र
शैशवादेव प्रकटिताभूत् । कदाचित् प्रवृत्ते मधुमासवैभवे स
उद्यानविहारार्थमवरोधेन साकमुपवनमगच्छत् । तदैव तस्य
प्रबोधकाल: समागत इति देवास्तस्य पूर्वस्मृतिमुत्पादयितु बोधि-
लाभार्थ महाभिनिष्क्रमणे मतिं जनयितुश्च जरारोगमृत्युभिराक्रा-
न्तान् पुरुषान् तस्मै दर्शयामासुः । तदर्शनंन सारथ्युपवर्णितं सत्त्व-
मात्रस्य जरादिविकारावश्यंभावपीडनमाकर्ण्य च भृशं तस्य मनः
विषण्णामभवत् । तत एव सोऽकृतोद्यानविहारो निर्विष्णहदयो
व्यरमत् । अनन्तरं देवानुभावन पथि शान्तचेतास्तप्तकाभ्यन-
सन्निभ: समुद्रासितप्रसन्नवक्त्रमण्डल : प्रज्ञाया: करुणायाश्च
लोकोत्तरो विग्रह इव कश्चित्तापसस्तस्य दृष्टिगोचरमायातः । दृष्टा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४२&oldid=355440" इत्यस्माद् प्रतिप्राप्तम्