पृष्ठम्:Prabandhaprakasha.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
भगवतो बुद्धस्य चरितमुपदेशश्च
अद्यत्वे प्रचरत्सु धार्मिकसमयेषु श्रीशाक्यसिंहप्रवर्तितस्य
सद्धर्मचक्रस्य कालमहिम्ना मन्दीभूतवेगतयापचीयमानप्रभाव-
स्यापि बहुमतत्वाद्वा सिद्धान्तवैशिष्ट्याद्वा सर्वोत्तरं गौरवमत्र-
लोक्यते । तस्यास्यैव परमप्रसिद्धधर्मस्य प्रवर्तकस्य महापुरुषस्य
चरितमुपदेशं चोद्दिश्य किश्चिदत्र संक्षेपेण निगद्यते ।
धर्मस्यास्य प्रवर्त्तको गौतमाख्यः कश्चित् क्षत्रिय: कुमार
आसीत् । स राजकुल उत्पद्य संसाराद् विरज्यमान उग्रं तपश्चरन्
सम्यक् सम्बोधिमधिगतवान् । मनुष्योपि स तपःप्रभावेण प्राप्त
देवभाव उत महान् देव एव जगदुद्धारसंकल्पेन विहितावतारो
मानुष तनुमाश्रित इति विप्रतिपन्नम् ।
एवं श्रूयते किल सुमेधा नाम कश्चिद् ब्राह्मणो वेदपारगो दीप-
रबुद्धकाले वर्तमान आसीत् । संसारे चिरं संसरन् दुःखान्तं
गवेषमाणः स दानादिकमनुतिष्ठन् शीलनैष्कर्म्यप्रज्ञादीन् पूरया-
मास सर्वा: पारमिता: साक्षात्कृत्य पूर्णत्वमासादितवान् ।
मरणोत्तरं स तुषिताख्ये देवावासे देवराडूरूपेण दिव्यदेहमास्था-
याविरभूत् । तत्र दीर्घकालं स्वीयपुण्यसंचार समुचितां महीयसी
सम्पदं भुआनो देवैः सम्प्रार्थित: सन्नात्मन: सम्बोधिकाल:
समागत इत्युपलभ्य स्वेच्छया स्वावतरणयोग्यं कालदेशादिकं
निर्णीय भारते वर्षे कपिलवस्तुनगरे शाक्यवंशे राज्ञः शुद्धोदनस्य
महिण्या मायादेव्या कुत्तावागत्य तस्यै श्वेतहस्तिरूपेण स्वात्मानं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४१&oldid=355439" इत्यस्माद् प्रतिप्राप्तम्