पृष्ठम्:Prabandhaprakasha.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४
प्रबन्धप्रकाश:
क्षुभ्यो मुक्तहस्तं पायसान्नं वितरन्ती मूर्तिमती माङ्गल्यदेवता
शैलाधिराजदुहिता श्रीविश्वनाथदयिता भगवत्यन्नपूर्णाऽपि साकं
स्वपरिवारेणात्रैव समागत्य मुक्तिसाम्राज्य सम्राज्ञोपदं समलंच-
कार | सर्वे देवा: सवाहना: सायुधाः समागत्य स्वस्वाधिका-
रानुरूपां भगवतो विश्वनाथस्य सेवां विदधाना विस्मृतस्वर्गा अत्रैव
वसतिं चक्रिरे । भगवान् विश्वनाथोऽपि विनश्वरतनूमूल्येन सर्वो
पायदुरवापामपि मुक्तिमाकीटमापामरं समानभावेन विक्रीणान:
कति कति वा न सुकृतिनो मुक्तिभाजो विदधे |

C
अत्र हि केवलं शरीरपात एव मुक्तिलाभाय प्रभवति । इयं
च भगवता विश्वनाथस्यानन्द काननमिति व्यवहियमाणा सत्य-
मेवानन्दकाननं संलक्ष्यते । भगवती जह्नु तनयापि पापिन:
समुद्धतु
कामा गङ्गाधरस्य कपर्दबन्धान्निष्कम्य विश्वेशितू राज-
धान्या या वाराणस्या: पादमूलं चालयन्ती सुधासमधिक
स्वादुना स्वपाथ: प्रवाहेण वृषार्तानो परमा तृप्तिमातम्वती
समुद्धरन्ती पातकिन: प्रौढेव विगतचापल्या शान्तात्मनाऽत्र
प्रवहति ।
सत्यमूर्तिर्महाराजहरिश्चन्द्रोऽपि गाघिनन्दनेन राज्यमपहृत्य
निर्वासितः सन् चण्डालराजे आत्मानं विक्रीय तदनुचरीभवन्न-
त्रैव केदारखण्ड भागीरथीतटे प्रभोरथे प्रेतवस्त्राणि सञ्चिन्वन्त्र-
राजस | तेन प्रतिष्ठापिता हरिश्चन्द्र श्वरोऽद्यापि जनैः सभक्त्यु -
न्मेषमवलोक्यते । अष्टादशपुराणानां निर्मातापि कृष्णा पा
यनो व्यासो ढुण्ढिगणपते: कपटबटुवेषपाटवेन प्रसारितः सन्नितो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३२&oldid=355430" इत्यस्माद् प्रतिप्राप्तम्