पृष्ठम्:Prabandhaprakasha.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
वाराणसीवैभवम्
१२३
,
सकलभुवनललामभूतेयं समस्तपुण्यपुरीसम्राज्ञी वाराणसी
न केवलं भूतल एवं अपितु लोकत्रयेऽपि, पवित्रतातिरेकसम्पा-
दिकेतिप्रथितकीर्तिः, भगवतो नवचन्द्रमौलेस्त्रिशूलोपरि विराज-
माना, मुक्तिप्रदायिनीति प्रथितयशोऽवदाना, सकलतीर्थाना-
मेकमायतनम् विद्याश्रियोर्मातृसदनम्, भवनं वैभवस्य, आस्पदं
साधुताया: कुलभवनं तपस्यायाः आकरो ज्ञानस्य, निधानं
वैचित्र्यस्य कस्य वा न विदिता सचेतसः ।
अस्या महिमानमुपवर्णयन्ते न विरमन्ति परमपूरुषनि:श्व
सितात्मका अबाधिता अक्षयाश्चत्वारो वेदाः पुराणानि सेति-
हासानि च ।
इयमेव हि पुरा कृतयुगे राजर्षेर्दिवोदासस्य राजधानीत्वमा-
सेदुषी सौभाग्य सम्पत्समृद्धिभिर्दिवौकसामपि स्पृहणीया बभूव ।
अथानेकप्रकारैः कपटैः कूटनीतिपाटवैश्च निर्वासिते ऋजुस्वभावे
भूपता दिवोदासे देवगणैः सम्भूय समभ्यर्थितो भगवान् महादेवा
विश्वनाथ स्त्रिलोकी कल्याणकामनां चेतसाकलयन् विहाय कैलास-
मस्यामेव वसतिं चक्रे । प्रार्थनापूर्तिमुदितान्तरा निर्जरा
अपि परमोत्सवपुरःसरं मुक्तिसाम्राज्यसिंहासने भगवन्तं विश्व-
नाथमभिषिच्य साम्राज्यसुव्यवस्था सम्पादनाय कालभैरवदुण्ढि-
दण्डपाणिप्रभृतोन् नियोजयामासुः । आदिकेशव केदारादि-
खण्डानि साम्राज्यान्तर्गतस्वायत्तशासनानि पृथगवतस्थिरे । मुमु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३१&oldid=355429" इत्यस्माद् प्रतिप्राप्तम्