पृष्ठम्:Prabandhaprakasha.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२०
प्रबन्धप्रकाशः
कार्यापेसी जनः प्रायः प्रीतिमाविष्करोत्यलम् ।
लोभार्थी शौण्डिकः शष्पैर्मेष पुष्यति पेशलैः ॥
इत्याद्यनुरूपं यावत्समृद्धिमनुकूलं प्रियमधुरभाषिणं च कश्चित्
स स्वोयसाहाय्यार्थमाश्रयति, न तर्हि एतत्तच्छ्रयसे । नूनमेताह-
शोऽसौ सहायो नहि विपत्परम्परापाते सहाय: | सम्पत्तावपि
यावत्स्वार्थसिद्धिमेवासौ प्रियं मधुरं मुहुर्मुहुर्भाषमाणे 15 पि
सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ||
इत्याद्यनुरूपं नैव हितं ब्रवीति । ततश्च
निरुपधिपरोपकारः कोऽप्युच्चै: स्थायिनां भारः |
सन्तो नहि समीक्षन्ते स्वार्थ परहिते रताः ।।
उपकतु प्रिय वक्त कतु स्नेहमकृत्रिमम् |
सज्जनानां स्वभावोऽयं कनेन्दु: शिशिरीकृतः ।।
एके सत्पुरुषाः परार्धघटका: स्वार्थ परित्यज्य ये ।
इत्यादिवचोऽनुकूलं निरपेक्षपरहितपालनपरायणमेव सम्पदाप-
त्सहायं सखायमकृत्रिमं समाश्रित्य स तत्सौहार्दपोतमारुह्य
सक्षेमं संसारयात्रामतिवाह्य तमुत्तरीतु प्रभवति। एतादृशनिरु-
पधिसुहृत्सौहार्दपोतमारूढो नूनं सम्पत्ताविव विपत्स्वपि निर्वि-
शङ्क: स्थातुमुत्सहते। यत एतादृशो हि सखा
पापान्निवारयति योजयते हिताय
गुह्य च गृहति गुणान् प्रकटीकरोति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२८&oldid=355426" इत्यस्माद् प्रतिप्राप्तम्