पृष्ठम्:Prabandhaprakasha.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
अपि स्फुटति विन्ध्याद्री वाति वा प्रलयानिले ।
नापदि ग्लानिमायान्ति हेमपद्मं यथा निशि ||
केन खलु मनस्विनास्य सिद्धान्तस्य सत्यतोपयोगिता च
न प्रत्यक्षीकृता स्वानुभवेन । केन वा महात्मचरितामृतपानरसि-
कनेतिहासविदा एतत्पोषकाण्यनेकानेकवृत्तानि नाघोतानि ।
तथा हि, कस्य खलु भगवत्याः प्रात:स्मरणीयाया: सीताया-
श्चरितं तिरोहितम् | साहि जनकनन्दिनी दशवदनेन नीता
हन्त ! तुहिनाविलेव पद्मिनी, मरुमध्यगतेव मराली, निदाघतप्तेव
वल्ली यूथभ्रष्टेव हरिणी, पाशबद्धेव च शारिका कष्टां दशामा-
गता भर्तृगतमानसा दुःखोदधौ भतृ विरहानलेन दह्यमाना
शाबन्ध: कुसुमशं प्रायशो ह्यङ्गनानां
,
सद्य:पाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥
इतिवचेाऽनुरूपमात्मानं रक्षन्ती, अनेकवारं निजप्राणत्यागार्थ
कृताभ्यवसायापि
विनाशे बहवो दोषा जीवन प्राप्नोति भद्रकम् ।
तस्मात्प्राणान् घरिष्यामि ध्रु वो जीवति सङ्गमः ॥
तथा “जीवन्नरो भद्रशतानि भुङ्क्त" इत्यनुसारं च धार-
यन्ती प्राथान, भगवत आञ्जनेयादवगम्य भत्तु रुदन्तं - मुहु-
रस्यचिरादेव प्राणनाथं सम्प्रेक्ष्य भविताऽहमधन्या धन्या
इत्यवधारयन्ती सहसा कथितवती-
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२४&oldid=355422" इत्यस्माद् प्रतिप्राप्तम्