पृष्ठम्:Prabandhaprakasha.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
कोकिल तावद्विरसान्
यापय दिवसान्वनान्तरे निवसन् ।
यावन्मिलदलिमालः
कोऽपि रसालः समुल्लसति ॥
११३
इह खल्वव्याहतपरिवृत्तिशालिनि जगति जाग्रति निखिल-
भूतजातजरयितरि समाक्रान्ताखिलभुवने काले नहि खलु कस्य-
चन सर्वदेकावस्थायामेवावस्थितिः संभवति । ततश्चानेन नित-
राम तिनृशंसतमेन कालेन ह्य पस्थापितायामापदि किं नु विधे-
यमापन्निनगानिमग्नैरिति मीमांसाव्यतिकरे समाधित्सुः कश्चि-
द्धीरधुरीण: शेमुषीमद्वरिष्ठ कविकुलमूर्धन्यः कोकिलान्योक्त्या
समुपदिशन्नाह--
कोकिल तावद्विरसानित्यादि ।
अयं भावः ।
इह खलु नानाविधविपज्जालज्वालावलीसुदुःसहे भुवनतले
काल: खल्वेषोऽतिप्रबलः । विचित्रा ह्य तस्य कृति: । नहि कश्चि-
देतादृशो दृग्गोचरो यो जन्मासाद्य नैनेन कवलीकृत: स्यात् ।
एष हि स्वर्भानोरपि क्रूरतरो महीयांश्च येन कोटिशो भूभृदि-
न्दवो विकरालदंष्ट्रया चर्विता विलयं गताः । समेषां खल्वेष
जरयिता । योऽद्य महत्पदमधितिष्ठति, अतिशय सुखसौभाग्य-
सम्पदमनुभवति, स एवान्येद्यु: कालमहिना तामनुकम्पनीयां
दशामापद्यते । एष खलु - य एकदा महांस्तेजस्वी त्रिभुवन-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२१&oldid=355419" इत्यस्माद् प्रतिप्राप्तम्