पृष्ठम्:Prabandhaprakasha.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
(२) द्वितीयं देशापेक्षया तस्या विस्तृति: । अर्थात् कियान्
देश:, को देश, कति देशा वा तां भाषा भाषन्ते ।
तद्यथा 'इंग्लिश'भाषाभाषियां संख्या सामान्येन पञ्चदश-
कोटिपरिमितास्ति । स्थूलदृष्ट्या सप्तसु अष्टसु वा देशेषु, अग.
गितेषु प्रदेशेषु द्वीपेषु च सा भाष्यते ।
परमर्थद्वयमप्येतदद्यत्वे भाष्यमाणानां भाषाणां विचार-
प्रसङ्ग एव समीक्षितु शक्यते । प्राचीनभाषाणामथवा तासां
भाषाणां विषये तु, याः सम्प्रति कुत्रापि न भाष्यन्ते, अपि तु
पुराकाल एव याः कस्मिन्नपि देशे भाषिता आसन्, नैतद्विचा.
रणीयं भवति । यतो नाद्यत्व एकोऽप्येतादृशो मानवो यस्यै-
कापि तासां स्वभावतो मातृभाषा भवेत् । दार्भाग्येणास्माकं
देववाण्यध्येतद्वितीय कोट्यामेव पतिता भवति । सायद्यत्वे
न क्वापि केनापि स्वभावतो मातृभाषात्वेन भाष्यते ।
(३) तृतीयं तदीयसाहित्यस्य विस्तर उपयोगिता ( उपा
देयता ) वर्तमानकालप्रवाहस्तदध्ययनाध्यापनसौलभ्यं च ।

अस्यार्थस्य हि समीक्षणं प्राचीनोत्कृष्टभाषाणामाधुनिक-
भाषाणां च स्वरूपावधारणे समानत्वेनोपयोगि । अत एव च
प्रधानम् | युक्त' चैतत् | साहित्येनैव हि कस्याश्चिद् भाषाया 1
गौरवं महिमा च वस्तुतः प्रतीयते । साहित्यमेव भाषाया: स्थिरा
सम्पत्तिरनन्तः शेवधिश्च । सभ्यताया उत्कर्षापकर्षो दर्पणे रूप-
मिव, सद्य: साहित्य एव प्रतिबिम्बीभावमापद्येते | साहित्यद्वारव
पूर्वपूर्वैऋ षिभिर्महर्षिभिर्मुनिभिराचार्यै: कविभिश्च “साक्षात्कृत
,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१०९&oldid=355407" इत्यस्माद् प्रतिप्राप्तम्