पृष्ठम्:Prabandhaprakasha.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
८५
"
"दुहिता दुर्हिता, दूरे हिता, दोग्धेवेंति” । तदिह दोग्धेरिति
सूत्रमवलम्ब्य युष्माभिरुच्यते – “सा हि ( दुहिता ) नित्यमेव
पितुः सकाशाद् द्रव्यं दोग्धि, प्रार्थनापरत्वात्” तो दुहि
ये खलु पितुः सर्व धनमधिकुर्वन्ति, न ते पितु
दग्धिार :, परन्तु ता एव तपस्विन्य: या हि सर्वधनवश्चिता
अन्तरान्तरा द्वित्रं वसनखण्डादिकं प्रार्थयन्ते !
तेति ।
जन्ममात्र एवास्माकं पिता गुरुसेव भारेण दूयमानो महान-
नर्थ: प्राप्त इति शङ्कमानो, यथाकथमप्यस्तु, गेहतोऽस्मान् बहि-
कतु मिच्छति । तेनैव हि तस्य चेतसः प्रसादः । तथा च
जन्मदिनप्रभृत्येव कुत्रैनां नयामीति पिता न खिद्यते । तेन
चास्माकं 'कन्येति' परमेकमभिधानमुत्पन्नम् +– "कन्या-
क्वेयं नेतव्या भवतीति” युष्माभिरेवेदं कृतं निर्वचनम् ।
अपरोऽपि कश्चिद् युष्मासु कथयति -
जातेति कन्या महती हि चिन्ता
कस्मै प्रदेयेति महान् वितर्क: ।
-
दत्ता सुखं यास्यति वा न वेति
कन्यापितृत्वं खलु नाम कष्टम् ॥
पार्वती परिणयकारेणाप्यस्यैव प्रतिध्वनिरुत्थापितः - 'कन्यापि
तृत्वं खलु गृहमेधिनामधिकतरं दुःखमावहतीति” ।

  • नि० ३ ० १ पा० ४ ख० ।

† निरुक्तम् ३ अ० १ पा० ४ ख० दुर्गाचार्यव्याख्या |
+ निरुक्तम् ४ अ० २ ११० ३ ख० - - कन्या कमनीया भवति,
क्वेयं नेतव्येति वा, कनतेर्वा स्यात् कान्तिकर्मणः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१०३&oldid=355401" इत्यस्माद् प्रतिप्राप्तम्