पृष्ठम्:Prabandhaprakasha.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२
प्रबन्धप्रकाशः
कन्यापितृत्वं खलु नाम कष्टम् !
श्रीप्रभावतीदेव्या लेखः
भद्र सम्पादक, अहमस्मि काचिदन्तः पुरिका नगरती
दूरवर्तियां कस्याश्चित् पल्ल्यां में निवासः – यत्र नाद्यापि ना.
-
गरिकप्रभावो जनानां चेतःसु सम्यक् स्फुरणावकाशमलभत ।
तो मादृश्या: कुलीनाङ्गनाया: वृत्तान्तपत्रिकासु किञ्चिल्लेखनं
नामातितमां साहसमिति न खलु नाहमपि विजानामि । तथा
प्यद्य कारणगौरवादिह प्रवृत्तास्मि । मन्ये नेदं जातु भवत
उद्वेगाय भवेत् । अस्ति खलु तपस्विनीषु स्त्रीषु तत्रभवतां कश्चित्
पक्षपात इति भवत्सम्पादितां पत्रिकां गृहकोणावस्थानेन पठन्त्या
मया नाविदितम् । अन्यच कन्यकानां विषये किश्चिदद्य मया
कथनीयम् । तत्र च पाषाणकर्कशहृदयानां वः पुरुषाणामेका
न्तेनैवानुत्साहमालोक्य श्रीमतां करुणाकणं कामयमानैः स्त्रीज-
नैरस्माभिरगतिकगतित्वेन यावच्छक्यं स्वयमेव किञ्चिदनुक्त्वा
किं नामापरं क्रियतामिति भवन्त एव विचारयन्तु ।
,
भद्र सम्पादक, यूयं खलु पुरुषा अस्माकमाश्रयाः, स्त्रियो
वयमाश्रिताः | यूयमुपजीव्याः, वयमुपजीविन्य: । किंबहुना
सर्वथा युष्माकमेव करतलायत्तमस्माकं जीवनमपि । तथा सति
यदेते यूयमस्मास्वनुचितमाचरथ, अवज्ञानदृष्टयास्मान् पश्यथ,
अकथनीयमपि च कथयथ, तत् किमेतद् धर्मस्य वा, शिक्षाया वा,
विद्याया वा, ज्ञानस्य वा, सभ्यत्वस्य वा विलसितमितिन ज्ञायते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१००&oldid=355398" इत्यस्माद् प्रतिप्राप्तम्