पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - १५] कपिलोपाख्यानम् । चोडप्यर्थे । सोऽपि काले पुण्यक्षये सति निपतति पुनरावर्तते । दक्षिणाध्वोपगामी धूमादिमार्गगमनशीलः । धूमादिमार्गगमनागमनप्रकारश्चेत्थं – फेवलकास्त्रकर्मकुज्जीवः प्रारब्धावसाने चक्षुरादीन्द्रियद्वारा लिङ्गशरीरेण निर्गच्छति । तं च धूमाभिमानिनी देवता राज्यभिमानिदेवताहस्ते प्रयच्छति, रात्रिकालाभिमानिनी देवता कृष्णपक्षाभि मानिदेवतायै, सा च दक्षिणायनषण्मासाभिमानिन्यै | सा च पितृलोकमार्गेणाकाशे चन्द्रमसं सन्निधापयति । तत्र यावत्सुकृतावसानं स्वर्गसुखमनुभूय भूमौ पतिष्यन् प्रथममाकाशमार्गे पतित्वा ततो वायुधूमाश्रवृष्टिक्रमेणौषधीषु पतति । ओषधीभ्यः अन्नमन्नाद्रेतो भूत्वा स्त्रीयोनिं गतः शरीरी भवतीति । यदि पुण्यशेषस्तर्हि ब्राह्मणादियोनौ, पापशेषस्तार्ह चण्डालादियोनौ च जायते । तर्हि किं कुर्वत- रायणमार्गेण यातीत्यत आह - मयीति । मयीश्वरे निहितं समर्पितम् अकामं काम्य- निषिद्धव्यतिरिक्तं कर्म नित्यनैमित्तिकप्रायश्चित्तोपासनरूपम् | तुरेवायें । उदक्प- थार्थमर्चिरादिमांर्गप्राप्तिफलकामति यावत् ॥ ८ ॥ अथ भगवत्प्रयाणं देवहूतेर्मोक्षप्राप्तिं चैकेन श्लोकेनाह--- इति सुविदितवेद्यां देव! हे देवहूसिं कृतनुतिमनुगृण त्वं गतो योगिसङ्गैः । विमलमतिरथासौ भक्तियोगेन मुक्ता त्वमपि जनहितार्थ वर्तसे मागुदीच्याम् ॥ ९ ॥ इतीति | सुविदितं सम्यगववृतं वेद्यं वस्तु ब्रह्म तत्प्राप्तिसाधनं च यया ताम् । अथ त्वद्गमनानन्तरम् । असौ देवहूतिः । त्वमपि कपिलोऽपि जनहितार्थ त्रैलोक्यरक्षायै प्रागुदीच्यां दिशि वर्तसे ॥ ९ ॥ अथ कापिलमुपसंहरन् भक्ति प्रार्थयते - परम! किमु बहूक्त्या त्वत्पदाम्भोजभक्ति सकलभयविनेत्रीं सर्वकामोपनेत्रीम् । बदास खलु डढं त्वं तद् विधूयामयान् मे गुरुपवनपुरेश! त्वय्युपाधत्स्व भक्तिम् ॥ १० ॥ १. 'अमेघवृ' क. पाठः, २. 'ति । अभ्रं जलं बि (अति ? भर्ति) वर्षति मेघ इति भेदः । ओ' क. पाठ:.