पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः-३ शरीरं नीत्वा पाशैर्गले बढाकृष्य त्रिभिर्मुहूर्तेर्नवनवतिसहस्रयोजनदूरे यमसदनं प्रापितोऽष्टाविंशतिकोटिनरकभेदान् पापतारतम्येनानुभूयानन्तरं तृणादिषु विंश- तिलक्षं जन्मान्यवाप्य जलजन्तुषु नवलक्षं कृमिजातिप्वेकादशलक्षं पक्षिजातिषु दशलक्षं चतुष्पाज्जातिषु सप्तकोटिजन्मानि चावाप्यानन्तरं मनुष्यजातिषु चतुर्लक्षं ब्राह्मण जातिषु हीनमध्योत्तमतया शतं च जन्मान्यवाप्य तत्र पुनरपि पापक्कचेन्न- रकेषु पतति" इति ॥ ६ ॥ सम्प्रति समाभ्यां पुण्यपापाभ्यां पुनः पुनर्मर्त्यलोकप्राप्तिमाह - युवतिजठरखियो जातबोधोऽप्यकाण्डे प्रसवगलितबोधः पीडयोलङ्ग्य वाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ७ ॥ युवतीति । मातुर्गर्भे विमूत्रगर्ते खिन्नः कटुम्लक्षारोष्णैर्मातृभुक्तान्नपा- नादिभिः कृमिभिश्योपद्भुतः अकाण्डे दुःखप्रतीकारकरणासम्भवकाले जातबोधः गर्भस्थः सप्तमे मासि दैवाल्लव्धस्मृतिर्भवति । तथापि जीवः किं नाम करोति । प्रसवे सूतिमारुतनोदनेन योनियन्त्रनिप्पीडनेन च गलितोऽपगतो जन्मशतसञ्चित - कर्मविषयो बोधो यस्य | पुनश्च पीडयेष्टानिष्टप्राप्तिपरिहारासामर्थ्यसम्भूतेन दुःखेन सह चाल्यमुल्लङ्घय पुनरपि तारुण्यकाले भगवद्भजनसामर्थ्य सत्यपि मुझत्येव । कामक्रोधपराधीनः सन् काम्थं निषिद्धं वा कर्म कुर्वाणस्तमो विशतीत्यर्थः ॥ ७ ॥ केवलेन पुण्येन स्वर्गादिगतिं दर्शयति--- पितृसुरगणयाजी धार्मिको यो गृहस्थः सच निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ८ ॥ पित्रिति । भगवद्धर्मविमुखतया पितॄन् सुरगणांश्च सर्वकाम्यादिफलकामनया मष्टुं शीलमस्येति तथा । धार्मिकः निषिद्धकर्मपरित्यागेन केवलविहितकर्मानुष्ठाता।