पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्ध:- ३ गोन्मर्द इति । तस्मिन् गदोन्मर्डे गदायुद्धे तव खलु गदायां तव हस्तस्थितायामेव दितिभुवो हिरण्याक्षस्य गदाघाताद् गदाप्रहारेण झटिति भूमौ पतितायाम् । अहहेति खेदे, अथवाद्भुते । मयि संरम्भयोगेनापि समाधिनैरन्तयै कुर्वतो मद्दासस्य सकृदपि समीहितं साधयामीति भगवता स्वयमेव पातिता गदा, अहो भवतो भक्तवात्सल्यमिति भावः | हे विभो ! अतएव त्वं मृदुस्मेरास्यः न गदापातात् खिन्नोऽभू:, किन्तु मृदुमन्दस्मितविकसितमुखाम्बुज: सन् दनुजकुला- नामसुरसमूहानां निर्मूलनेन सुदर्शनमिति प्रसिद्धं महाचक्रं स्मृत्वा करभुवि स्मृतमात्र एव सम्प्राप्तं दधानो रुरुचिषे शत्रोः कण्ठदेशं लक्षीकृत्योन्नमितदक्षिण- करेण सुदर्शनं गृह्णन् त्वम् । जाज्वल्यमानकालचक्रतेजसा वैष्णवेन तेजसा च सज्जातोत्कर्ष तब रूपं सकलजनचक्षुरिन्द्रियगोचरता मगमदित्यर्थः ॥ ५ ॥ ततः शूलं कालमतिमरुषि दैत्ये विसृजात त्वयिच्छिन्दत्येनत् करकलितचक्रमहरणात् । समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोद् गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ ६ ॥ तत इति । यस्मात् तब करकमलाद् गदापातेऽप्यव्याकुलहृदयता वैष्णव- तेज:प्रकाशश्च तत इत्यर्थः । कालप्रतिमरुषि जगत्संहारकारिकालाग्निरुद्रसदृश कोपे दैत्ये कर्तरि शूलं विसृजति प्रयोक्तुमुपच्छति सत्येव त्वाय एनत् त्रिशूलं करे कलितस्य चक्रस्य सुदर्शनस्य प्रहरणात् छिन्दति द्विधाकुर्वति सति स खलु दैत्यः समारुष्टः पूर्वस्मादप्यतिकुपितो मुष्टया त्वां वितुदन् मुष्टीकृताभ्यामुभाभ्यां करा- भ्यामुरसि दृढं महरन् त्वयि जगन्मोहनकरीः त्वदितरजनसम्मोहसम्पादयित्रीः माया: समतनोत् प्रायुङ्क | गलन्माय इति एवंविधा माया गलन्त्यो दूरस्था भवन्ति यस्मात् स तथा, अथवेश्वरस्य स्वरूपभूता विगलन्ती पृथगिवात्मानं प्रकाशयन्ती जगत्सृष्ट्यादिकारिणी यस्मात् तादृशे त्वर्यात्यर्थः ॥ ६ ॥ गलन्मायत्वमेव दर्शयति भवचक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्रे विततवनरोषान्धमनसम् । १. 'भगव' क. पाठः, minde