पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - १३] हिरण्याक्षयुद्धवर्णनम् । अहो इति । अहो कष्टमेतदनेन मुनिना मम प्रतियोवृत्वेन प्रदर्शितोऽय- भारण्यः अरण्यनिवासी मृगः सूकर इति हसन्तम् एवमादिवचनैः परिहसन्तं पुन.. रपि. बहुतरैर्दुरुक्तैः रे सुराधम ! मायामात्रप्रभाव ! अनया गढ्या शीर्णशिरस्कं त्वां निहन्मि, इत्यादिभिर्दुर्वागिषुभिर्विध्यन्तं ताडयन्तं दितिसुतं दितेः प्रियं पुत्रं न तु काश्यपस्य हे भगवन् ! त्वमप्यवज्ञायाधिक्षिप्य दंष्ट्राशरसि चकितां दुःस्थां मही दृष्ट्वा मस्त्रियस्याने सरे सति निमज्जेयमह मिति विचिन्त्य भीतां स्वेन अनन्यसाधारणेन महसा योगैश्वर्येण पयोधौ अगाधस्य सिन्धुजलस्योपरि आघाय विन्यस्यावनिमज्जनाभावाय चराचरसन्तानाय च तस्यां स्ववीर्यमाघायेत्यर्थः । प्रसभं बलात्कारेण सृधविधौ युद्धकर्माणि उदयुङ्क्थाः सन्नाहं चकृषे ॥ ३ ॥ गदापाणी दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता । रणालोकौत्सुक्यान्मिलति सुरसङ्गे द्रुतममुं निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ।। ४ ।। गदापाणाविति । दैत्ये गदापाणौ युयुत्सति सति, हि हेतौ, यस्मादेवं तस्मात् त्वमपि गृहीता स्मृतिमात्र एव कराम्बुजं प्राप्ता उन्नता महती गदा कौमोदकी येन तथाभूतः सन् नियुद्धेन द्वन्द्वयुद्धेन क्रीडन् शनैश्शनैः । कीदृशेन नियुद्धेन, घटघटर- चैरितरेतरगदाभिघातसमुत्थैरुघुष्टमुच्चैः शब्दायमानं वियद् अण्डकटाहंकुहरं यस्मि स्तद् घटघटरवोद्घष्टवियत् तेन । रणालोकौत्सुक्याद् भगवतः श्रीवराहमूर्तेः पराक्रमदर्शनकौतुकातिशयेन सुराणां सङ्घे मिलति ससम्म स्थिति सति सन्ध्यातः प्रथमं पूर्व द्रुततरं यावत् सन्ध्यां स्वकालं प्राप्यासौ न वर्धेत ताबद् द्रुततरममुं दैत्यं निरुन्ध्या निगृहाण इति धात्रा जगदिषे ब्रह्मा भवन्तं विज्ञापि- तवानित्यर्थः ॥ ४ ॥ > गदोन्मदें तस्मिंस्तव खड गदायां दितिभुवो गदाघाताद भूमौ झटिति पतितायामहह भो ! | मृदुस्मेरास्यस्त्वं दनुजकुल निर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ ५॥ १. 'ति अहमहमिकया स' क. पाठः.