पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्ध:- ३] द्या इति पुराणस्यापि ग्रहणे पुराणनिवहानिति तस्य पृथगुपादानं प्राधान्यख्याप- नार्थम् । तदुक्तं-- “यश्चतुर्वेदविद् विप्रः पुराणं वेत्ति नार्थतः । तं दृष्ट्वा भयमामोति वेदो मां प्रतरिष्यति ॥" इति । किञ्चास्य पञ्चमवेदत्वात् सर्वमुखेभ्य: सृष्टत्वाच प्राधान्यम् । ता वि द्यास्तेषु मरीच्यादिषुं पुत्रेषु विनिधाय सङ्क्रमय्य स ब्रह्मा सर्गवृद्धिम् अप्राप्नुवन् त्रिलोक्यां प्रजाविस्तारार्थं नित्यव्याप्तोऽपि तदलाभात् तत्र दैवविरोधमाशङ्कय त- निवृत्तये तब पदाम्बुजमाश्रितोऽभूत् चिन्तयामासेत्यर्थः ॥ ९ ॥ जाननुपायमथ देहमजो विभज्य स्त्री पुंसभावमभजन्मनुतद्वधूभ्याम् । ताभ्यां च मानुषकुलानि विवर्धर्यस्त्वं गोविन्द ! मारुतपुराधिप ! रुन्धि रोगान् ॥ १० ॥ जानन्निति । भवत्पदाम्बुजध्यानानुभावेन सर्गवृद्धायुपायज्ञोऽजः ब्रह्मा स्वदेहं विभज्य द्विधा कृत्वा मनुः स्वायंभुवः तद्धूः शतरूपा ताभ्यां स्त्रीपुंसभा- वमभजत् स्वशरीरार्धेन शतरूपाम् अन्यार्धेन मनुं च ससर्जेत्यर्थः । ताभ्यां मनुश- तरूपाभ्यां ब्रह्मण आदेशेन मैथुनधर्मेण प्रजास प्रवृत्ताभ्यां भुवि मनुष्यकुलानि विवर्धयन् हे गोविन्द ! मारुतपुराधिप ! त्वं मम रोगान् रुन्धि वारयेत्यर्थः ॥ १० ॥ इति सृष्टिभेदवर्णनं दशमं दशकम् । क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते । भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ! ।। १ ।। क्रमेणेति | दिव्या अप्राकृताः सात्विका इत्यर्थः । प्रपेदिरे प्रापुः ॥ १ ॥ १. 'णे त' ख. पाठः, २. 'घुवि' ख. पाठः