पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये एकादशाहयतयेति । "मनुमन्युर्महादेवो महाञ्छिव ऋतध्वजः । उरुरेता भवः कालो बामदेवो घृतव्रतः ॥" 3. ( श्री भा. एक. ३. अ. १२. लो. १२) इत्येकादशनामभेदात् अकारात् स्थानभेदाच्च विभिन्न भेदबुद्धिगोचरं रुद्रं विधाय तेभ्यो दयिता वनिताश्चेति “धीरृत्तिरशनोमा च नियुत्सपिरिडाम्बिका । इरावती सुधा दीक्षा" ( श्री. भा. स्क. ३. अ. १२. श्लो. १३) इत्युक्ताः स्त्रियश्च दत्त्वा तारित एकादशैव पदानि स्थानानि च अदत्त । तानि च "हृदिन्द्रियाण्यसुर्व्याम य, उरमिर्जलं मही । सूर्यश्चन्द्रस्तपश्चैव” श्री. भा. स्क. ३. अ. १२. श्लो. ११) इत्युक्तानि स्थानानि च अदत्त दत्तवान् । भवत्प्रणुन्नः हृदि स्नेश्वरेण प्रेरितः विधिः तं रुद्रं नामादिभेदादनेकत्वप्रतिभानेऽपि परमार्थत एकरूपं प्रजाविरचनाय भार्यासु पुत्रानुत्पादयितुं सादरं संमानसहितं प्राह न्ययुङ्ग ॥ ५ ॥ रुद्राभिसृष्टभयदाकृतिरुद्रसङ्घ- संपूर्यमाणभुवनत्रयमीतताः । मा मा प्रजा: सृज तपश्चर मङ्गलाये- त्याचष्टतं कमलभूर्भवदीरितात्मा ॥ ६ ॥ [स्कन्धः - ३ रुद्रेति । रुद्राभिसृष्ट: रुद्रेण स्वासु स्त्रीषूत्पादितः, भयदा वृषभारूढा भस्मा-

  • गगा घृतखड्वाङ्गपरशुहरिणकपालचर्मवसना फणिपतिभूषणा वहिनयना आक्क -

तिर्यस्य तादृशेन रुद्रसङ्घन संपूर्यमाणं यद् भुवनत्रयं तस्माद् भीतचेताः तत्क्षणं र तेन भवतेरितः प्रेरित आत्मा मनो यस्य स कमलभूः ब्रह्मा तं रुद्रमाचष्ट आ.. ख्यातवान् । मा मेहंशीः प्रजाः सृज किन्तु मङ्गलाय सर्वलोकसुखाय तपश्चरेति ॥३॥ तस्याथ सर्गरसिकस्य भरीचिरत्रि- स्तत्राङ्गिराः क्रतुमुनिः पुलह पुलस्त्यः | अनादजायत भृगुव वसिष्ठदक्षौ श्रीनारदश्च भगवान् भवदङ्घ्रिदासः ॥ ७ ॥ 'व' घ. पाठः,