पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ते स्वया ब्रह्मणे दर्शितं सत. तथाविधं वैकुष्टरूपं वैकुण्ठाख्यं ते तव धाम विजयते सर्वोत्कृष्टत्वेन दर्तन इत्यर्थः ॥ ४ ॥ यस्मिन नान चतुर्भुजा हरिमणिश्यामावदातत्विषो नानासूरजदीपितदियो राजद्विमानालयाः | भक्तिमारुतथाविधतपदा दीव्यन्ति दिव्या जना- स्तत् ते धाम निरनसर्कलं वैकुण्ठरूपं जयेत् ॥ ५ ॥ आह यस्मिन्निति | यस्मिन लोके दिव्याः शुद्धसत्त्वमयमूर्तयो भक्ता जना भवत्सारूप्यं प्राप्ता दीव्यन्ति द्योतन्ते । ननु किं कुर्वन्तो वैकुण्ठं गमिप्यन्तीत्यत - अक्तीति । फलाभिसन्धिरहितया प्रेमलक्षणया भक्त्या प्राप्तं लब्धं तथा- विधम् उन्नतं च पदं स्थानं येस्ते, तादृशाः सन्तो दीव्यन्तीति भगवत्सारूप्यस्य प्राप्तिः कर्मणा न भवतीति द्योतयितुंम् | भगवत्सारू प्यमेवाह - चतुर्भुजा इत्यादि । हरिमणिरिन्द्रनील राण: तद्रच्छ्यामा चासाववढाता म्वच्छा च विद् शोभा येषां ते । किञ्च, नानाविधेषु भूषणेषु मकुटमकरकुण्डलमञ्जीरादिषु प्रत्यु सानीत्यर्थाद् यानि रखानि तैदीपितदिशो घोतितदिगन्तरालाः । राजन्ति मणि- । + • किङ्किणीजालमालावितानादिभिः शोममानानि विमानानि व्योमयानानि आलया येषां ते, तादृशाश्व सन्तो दीव्यन्ति । यत्रैवं, तत् तादृशं a तब निरस्तानि परा- कृतानि सर्वाणि शुमलान्यज्ञाननस्कार्याणि येन तद् बैकुण्ठरूपं धाम जयेत् सर्वो स्कृष्टतया प्रकाशतामित्यर्थः ॥ ९ ॥ नानादिव्यवघृजनैरभिट्टता विद्युततुल्या विश्वोन्मादनहगावलतया त्रिद्योतिताशान्तरा | त्वत्पादाम्बुजसरकुक्ष्मी स्वयं लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवा तत् ते पदं देहि मे ॥ ६ ॥ नानेति । यमिन् त्यत्वादाम्बुजयोः सौरभे सौरभ्ये एककुतुकाद् अव्यभि चारिण: कौतुकादेव हेतोः लक्ष्मी: विश्वमाता महालक्ष्मर्भिगवती स्वयं स्वात्मना १. ं भवतील' क. ग. पा. २. 'स्ते भक्तिप्राप्तथाविधोन्नतपदाः । न कमँभिस्तां गतिं गमिष्यन्तीत्यर्थः । भ' क. पाठ: इ. 'तुं तान् जनानं विशिनटि -च' ख. पाठः. ४. 'भर्तिधरा.ल' क. पाठ:..