पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रेहाशक्तिमुदीर्य तानि चश्यन् हैरण्यमण्ड व्यंपाः ॥ ९॥ 19 " एत इति । एते पूर्वोक्का भूतगणाः शब्दादिसूक्ष्मभूतानां व्योमादिमहाभूतानां च गणा दशकं कर्मेन्द्रियाणि अन्तरिन्द्रियवृत्तिभिश्च- तसृभिः सह चतुर्दश, तदधिष्ठान्यो देवताथ चतुर्दश। वः समुचये, यद्वा अप्यर्थे । एते जाता अपि भुवनाण्डनिर्मितिविधी ब्रह्माण्ड निर्माणव्यापारे पृथक् पृथग्भूत- त्वाद् नो शेकुः नाशत् | यदा न शंकुः तदा अभिर्देवैश्चतुर्दशभिः नाना- विधाभिः सूक्तिभिः । अयं भावः – मायासृश्यनन्तरमेव त- लोड • कडुद्धसयाजीत्वा देवाः सूक्तिभिः स्तुतवन्त इति । तदर्थ- नया चापूने तत्त्वान्याविशन् प्रविशन् तेषां तत्वानां चेष्टाशक्तिमुदीर्य क्रियासाम र्थ्यमुत्पाद्य तानि मिथो घटवन् गुणप्रधानभावेन जयन् हरण्यं प्रकाशबहुलतया सुवर्गपिण्डयदत्युज्ज्वलम् अण्डं ब्रह्माण्डारूप स्वशरीर व्यथाः निर्मितवानसी- त्यर्थ: अण्डं तत् खलु पूर्वसलिलेऽतिद्वत् सहस्रं समा निर्भिन्दबकृथायदेशदू विराडाइयम् । साहस्रैः सरपादनको नियोsiस महत्पुराधिप ! समां बायस्व सर्वामयात् ॥ १० ॥ अण्डमिति । तत् खलु तदचेतनमेवाण्डं पूरीनलले आचरणोदके सहस्रं समाः संवत्सरान् | अत्यंन्तसंयोगे द्वितीया अतिष्ठत् स्थितमभूत् । ततश्च त्वं स्वांशेन तत् प्रविश्य निर्भिन्दन् विविधं विभजन् चतुर्दशजगद्रूपं विविधं राजमान- त्वाद् बिराट्संज्ञकं शरीरथाः कृता । ततः साहस्रैः सहस्रसङ्ख्यापरिमितैः करपादमूर्धाद्यवयवानां निवः समूहै: विशेषजीवात्मक: निश्शेषाणां चराचराणां पः समप्ठ्यात्मक एवात्मा स्वरूपं यस्य स निश्शेषजीवात्मको हिरण्यगर्भः, जीवः १. 'ताः स्तुत्ता गुणा यस्य स त्वं नुतगुणः । अ' क. पाठः २. 'तक्ष त्वममू' क. पाठ:, 'पुरदेवि' क. पाठ:.