पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशकम् – ५ ] - विराट्पुरुषोत्पत्ति प्रकारवर्णनम् | पुनरपि वैचारिकटिह भूमन्! मानसबुद्धचतिमिल विख्यात तच्चान्तःकरणं विभो ! तब बलात सश्यांस स्वासृजत् । जातस्तैजसतो स्तन्मात्रं नमसो महरपते! शब्दोऽजति महशत् ॥ ७ ॥ भूममिति । हेमन् ! विभो ! तय वलालू त्वत्प्रेरणात् सत्वांश: साच्चिका- हङ्कार एव मानसयुद्ध्यहमतिभिः मिलत्या सहितया चित्ताख्यवृत्यान्वितं सहितं तत् सत्त्वप्रधानमन्तः करणं चास्सृजत् सृष्टवान् | तैजसतः राजसाहङ्काराद् दशानां ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च गणो जातः । तस्याहङ्कारस्य तामसांशात् पुनः हे मरुत्पुरपते ! वातालयेश ! त्वलात् त्वत्प्रेरणाद् नमस आकाशस्य तन्मात्रम् अप- चीकृतत्वात् सूक्ष्मोंऽशः शब्दः अजनि जातः ॥ ७ ॥ प्रपञ्चयति . पुनरपि शब्दाद् व्योम ततः सतथि विथो! स्पर्श ततो मारुत तस्माद् रूपमतो महोsयच एवं तोयं च गन्धं महीम् । एवं मानव | पूर्वपूर्वक यान्वितं भूतम्राथमिमं त्वमेव अगवन् ! शशकाशवस्तामसात् ॥ ८ ॥ शब्दादिति | हे विभो ! त्वं शब्दाद् व्योम आकाशं ससर्जिव सृष्टवानसि | ततो ज्योम्नः स्पर्शे वायुगुणं, ततः स्पर्शाद् वायुं, तस्माद् मारुगद् रूपं तेजोगुणं, अतोऽस्माद् रूपाद् महस्तेज, अथच अनन्तरम् अर्थात् तेजसो रसम् अब्गुणं, रसात् तोयं, तोयाद् गन्धं थिवीपुणं, गन्माद हीं पृथिवींच ससर्जिय | एवं पूर्वपूर्वैः कलनाद् मेलनाद् उत्तरमुत्तरम् आद्याद्यधर्मैरवितमिति । अत्रायमर्थः- आकाशं शब्दगुणकं, वायुः शब्दस्पर्शगुणक:, तेजः शब्दस्परीरूपगुणकं, जलं श- ब्दस्पर्शरूपरसगुणकं, पृथिवी शब्दस्पर्शरूपरसगन्धयतीति । हे भगवन् ! भजनी- यगुण ! हे माधव ! श्रीपते! त्वमेवेमं भूतश्रामं सगुण महाभूतपञ्चकं तामसात् ता- मसाहकारात् प्राकाशय: प्रकाशितवानसि ॥ ८ ॥