पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समयात्मकेऽस्मिन् जीये खलु निर्विकल्प मनुष्यत्वादिविशेषणरहितं यथा भवति तथा अहमित्येवंप्रकारेण स्थितस्योद्धोधस्य ज्ञानस्य कारणम् । असी म. हान् महत्तत्वं कर्तृ हे विष्णो ! भवन्प्रेरणात् खलु भवान् हि प्रेरितवान्, अतः खल्बसौ अहंतत्त्वं चक्रे क्षाद्रि जीवे अहं मनुष्य इत्यादिसविकल्पकज्ञाननिष्पादकं त्रिगुणैः संपुष्टं तमोतिब हुलम् अतितरां तमःप्रधानमित्यर्थः ॥ ५ ॥ अथाहमस्त्रैविध्यमाह - you सोऽहं च त्रिगुणक्रमात् विविधतामासाद्य वैकारिको भूयस्तैजसतामसाविति भवन्नाद्येन सत्यात्मना । देवानिन्द्रियमानिनोऽकृत दिशावता वहीन्द्राच्युतभित्रका वि॥ ६ ॥ स इति । सः महत्कार्यभूतः अहं च अहङ्कारश्च भवन् उत्पन्नः सन् भूयः पुनः त्रिगुणक्रमात् त्रयाणां गुणानां सत्त्वं रजस्तम इत्यनेन क्रमेण जिस- स्तामस इत्यनेन क्रमेण त्रिविधतां त्रिप्रकारतामासाद्य प्राप्य सत्त्वात्मना सात्त्विकेन आद्येन वैकारिकाहकारेण इन्द्रियमानिनो देवान् इन्द्रियाणामधिष्ठातृदेवान् अ कृतवान् । के ते इत्यत आह - दिशेति । दिग्वातार्कप्रचतोश्विनः क्रमाच्छ्रो- त्रत्वक्चक्षुर्जिह्वाघ्राणानां ज्ञानेन्द्रियाणामधिष्ठानदेवताः । तत्र चायं जीवः कर्णद्वा- रादिषु स्थितानां श्रोत्राढीन्द्रियाणां स्वस्वाधिष्ठानदेवताभिः प्रेरितः श्रोत्रादीन्द्रिय- द्वारा निर्गच्छन्तीभिरन्तःकरणवृत्तिभिः शब्दादिविषयाननुभवति । एवं वीन्द्रोपे- न्द्रमित्रप्रजापैतिसंज्ञाः क्रमाद् बाक्पाणिपादपायूवस्थारूयकर्मेन्द्रियैपञ्चकाधिष्ठात्र्यो देवताः । तैरयं प्रेरितो जीवो वचनादानगमनविसर्गानन्दानुभवरूपाणि कर्माणि क रोति । एवं चन्द्रचतुर्मुखश्रीरुद्रक्षेत्रजी मनोबुद्ध्यहङ्कारचित्तौख्यान्तःकर्ण चतुष्टय- देवताः । तैरयं सङ्कल्पनिश्चयशरीराभिमानधारणी अधिगच्छति ॥ ६ ॥ 1 २. 'प्रतिभिः प्रेरितैः वा क्र. पाठः, १. 'तो' क. पाठ: ४. 'नपुरीषोत्स' क. पाटः. ५ 'न्दाननुभवति' क. पाट:. ७. 'तैरन्तःकरणवृत्तिभिः स' क. पाठः, ८. 'णा अनुभवति' क. पाठ:. + वहीन्द्रोपेन्द्रमित्रप्रजापतिभिः । ३. 'यै: वंच' क. पाठ:. ६. 'ज्ञप्रेरितैर्म' क. पाटः.