पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विराट् पुरुषोत्पतिप्रकारवर्णनम् । नो मृत्यु तामृतं च समभूवादी न रात्रेः स्थिति- स्तत्रैकस्त्वमशिष्यथाः किल परानन्दमकाशात्मना ।। १ ।। दशकम् - ५] 199 9 व्यक्तेति । प्राकू पुरा प्राकृतमक्ष ब्रह्मप्रलये व्यक्ताव्यक्तं स्थूलसूक्ष्मात्मकं का र्यकारणात्मकं न्या इदं दिकं किश्चिन्नाभवत् । अत्र हेतुमाह-मायायां त्व- यि लयभागताथामिति । मायालय हेतुमाह - गुणसाम्यरुद्धविकृताविति । गुणा: सत्वरजस्तमांसि तेषां साम्यावस्थया लद्धा: स्तम्भिता विकृतयः कार्याणि यस्यां तादृश्यां, मायाया ब्रह्मणि लीनत्वात्मायाकार्ये किञ्चिदपि तढा नासीदित्यर्थः । मृत्युः संसारः | अमृतं मोक्षः । तदा बन्धो मोक्षश्च न समभूत् । नाहो न रात्रेः स्थितिः मर्यादाविभागो नासीत् । तत्र तस्मिन् काले त्वमेको ब्रह्मैवाशिष्य- थाः शिष्टोऽभूः | तवापि तदानीं न लीलाविग्रहपरिग्रह इत्याह - परानन्दप्रका- शात्मना सच्चिदानन्दस्वरूपेणेति । किर्लंशब्दोऽत्राम्या अवस्थायाः तद्वापा- नायान्तैकवेद्यत दर्शयति ॥ १ ॥ M एतदेव प्रपञ्चपति. कालः कर्म गुणाच जीववि विश्वं च कार्य विभो ! चिठ्ठीलारतिमेयुपि त्वयि तदा निर्लीनतामाययुः । तेषां नैव वदन्त्यसत्त्वमयि भोः ! शवयात्मना तिष्ठतां नो चेत् किं गगनशां भूयो भवेत् सम्भवः ॥ २ ॥ 3 काल इति । गुणः सत्त्वादिः, काल: तत्क्षोभकः, कर्म जीवादृष्ट, जीवानां निवहाः समूहाच, किं बहुना विश्वम् अखिलमपि कार्य मायाकार्य हे विभो ! सर्गस्थितिलयनिदानभूत ! स्वयि चिदात्मके स्वम्वरूपानुसन्धानरूपा लीला चिल्लीला तस्यां रतिम इच्छाम् एयुषि प्राप्तवन्ति, योगनिद्रामारिप्सौ सती- त्यर्थः । तदैतानि निलीनताम् अदर्शनताम् आययुः प्राप्तवन्ति । न चात्यन्त- मसत्वं जातमित्याह - तेषामिति । तेषां कालकर्मादीनां शशविषाणवदत्यन्तास- एवं नैव वदन्ति, श्रुतस्तद्रष्टार इति वा शेषः । तत्रोपपत्तिमाह -- शक्त्यात्मने- ति । अयि भोः ! भगवन् ! त्वाये शक्त्यात्मना कारणरूपेण तिष्ठतां स्थितानामित्य- 1 । १. 'लेलनेनात्र त्य' ख. पाठः, २ 'ता दर्शिता । ख. पाटः 'ति । त्वयि यो' क.