पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ . तस्य चेति । तस्य ब्रह्माण्डस्व च महावरणनि सन्ति । तान्यांह- क्षि- तीति । क्षितिपयोमहोनिलथावः पञ्चचारी, महँत् महत्तत्त्वं, प्रकृतिर्माया, आसां सप्तकमेव आवृतयः आवरणानि । अत्र महच्छन्दोऽहत्तत्त्वस्याप्युपलक्षकः । तेन पञ्चभूतानि महदहजारौ च सतावस्या | प्रकृत्यावरणं, त्वष्टमं व्यापकमेव । एता आवृतस्तित्तदात्मकतय तत्तदावरणम्मेवात्मा मूर्तिर्यस्य स तत्तदात्मकः, तत्तैया विशन्त्रिति तत्तदावरणेषु तत्तदात्मना सूक्ष्म शरीरण प्रविशन्नित्यर्थ: । सुखी तत्र तत्र निरतिशयं सुखमनुभवन् हे विभो ! विश्वव्यापिन् ! ते अनावृतं पदं ब्रह्मपदं याति । एवमावरणान्यतिक्रम्यान्ते प्राणेन्द्रियाणि स्वस्वकारणे विलाप्य तत आवरणस्यापि विलयादनावृतं ब्रह्ममात्रमेव भवतीत्यर्थः ॥ १४ ॥ एवं मुक्तः पुनर्न संसारीत्याह अविरादिगतिमीशी व्रजन विच्युतिं न भजते जगत्पते ! । सच्चिदात्मक ! भवद्गुणोदयानुच्चरन्तमनिलेश ! पाहिमाम् ॥ १५ ॥ · अर्चिरादीति | ईदृशीमचिरादिगतिं व्रजन् जीवः विच्युतिं पुनरावृत्ति न भजते । अत्र हेतुग सम्बोधनं -- सच्चिदात्मकेति । हे अनिलेश ! श्रीगुरुवायु- पुरनाथ ! जगत्पते ! भवद्गुणोदयान् त्वगुणोत्कर्षान् उच्चरन्तं यथाशक्ति स्तुवन्तं मां पाहि आधिव्याधिसङ्कटेभ्यो रक्षे ॥ १५ ॥ www इति अष्टाङ्गयोगवर्णनं योगसिद्धिवर्णनं च चतुर्थ दशकं सपञ्चकम् । www एवं शुद्धसत्त्वमपासनां फलपर्यन्तामुपपाद्य तस्यामनधिकारिणां विश्वमूर्ती- शोपासनां दर्शयिष्यन्नादौ भगवतः स्थूलशरीरस्योत्पत्युपपत्तये तस्य प्रागभावं दर्श- यति व्यक्ताव्यक्तमिदं न किञ्चिदभवत् माकू याकृतप्रक्षये मायायां गुणसाम्यरूद्धविकृतौ त्वय्यामतायां लयम् । १. 'नाह' क. ग. पाठः, २. 'तिप' क. ग. पाट: ३. 'हान्' ख. पाठः. विशन् त' ख. पाठः ५. 'द्भावेन वि' क. ग. पाठः, 'तया प्रवि' ख. पाठ:, ख. पाठः, ७. 'ण सई प्र' क. ग. पाठः ८. : सन्नि क. ग. पाठः क. पाठ, ६. 'न् त' ९. 'क्षेत्यर्थः ।'