पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ नारायणीये [स्कन्ध: - १ एवं स्तुतिमुखेन प्रार्थनानु च भक्तेर्भक्तानां च स्वरूपं वर्णयन् प्रकरण- मुपसंहरति AMANG ★ किमुक्कै योभिस्तव हि करुणा मानदिया- ईदेव | पुरः क्ऌते पादे बरद ! सब नेप्यामि दिवसान् प्रयाशक्ति व्यक्तं नतिनुतिनिषेता विरचयन् || १० || किमिति । भूयोभिरुक्तैर्बहुभिः प्रलापैः किं फलं, तब करुणाभावे न कि- मपीत्यर्थः। हे देव! भक्तानां हृद्योतमान ! यावद् यस्मिन् काले तव हि ईश्वर- स्यैव करुणा कृपा उदियात् प्रादुर्भवति, तावत् तावत्कालपर्यन्तम् अहं प्रहितं त्यक्तं विविधम् उक्तप्रकारेण बहुविधम् आर्तानां प्रलपितं निरर्थकं वचनं येन स प्रहित- विविधार्तप्रलर्पितः तथाभूतः सन् पुरः पुरोभागे क्लृप्ते सङ्कल्पिते अथवा प्रतिमास- म्वन्धिनि तव श्रीपादे यथाशक्ति यावदारोग्यं व्यक्तं निश्चिनोमीति यावत् । नति- नमस्कारः नुतिः स्तुतिः निषेवा पूजा, ताः विरचयन् विशेषेण भक्तिश्रद्धावृत्तिस- हिनं कुर्वन् दिवसान् नेप्यामि, मम प्रलापेने केवलेन त्वत्कृपा नोदयमासादयति । किञ्च, वृथा कालक्षेपः स्याद्, अतो यथाशक्ति त्वत्सेवां कुर्वन् त्वत्कृपां च प्रति- पालयन् दिवसान् नयामीत्यर्थः । एवं पञ्चदशभिः श्लोकै परीक्षिदाख्यानसिद्धं भक्तेर्भक्तानां च स्वरूपं वर्णितम् ।। १० ।। इति भक्तस्वरूपवर्णनं भक्तिप्रार्थना च तृतीयं दशकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियायां प्रथमस्कन्धपरिच्छेदः | आदितः लोकसङ्ख्या ३०. १. 'न त्व' ख. पाठः. २. 'पा' क. पाठ: