पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्तिप्राथनी दशकम् ~~ ३] यत्तिमिरनिकरं दूरीकुर्बदेवोदेति, तद्वन्ममाज्ञानावेजृम्भिताविव्याषिजालं समूलमु- न्मूलयदेव मम हृदि त्वद्रूपमुदेत्विति भावः । एवञ्चाई भवति मेमातिशयलामाद् उदञ्चद्रोमाञ्चालङ्कृतशरीरः गतिभिवो वाजलावसिक्कसर्वानः सन् दुरुपशमाः शमयितुमशक्या याः पीडा आध्यात्मिकाचाः, तत्कर्तृकान् परिभवान् उपद्रवान् यथा सम्यग् विस्मसं विस्मरणं कुर्याम् | अथवा यथा विस्मयसिं तथा हृदि त्वद्रूपमुदियादिति सम्बन्धः ॥ ८ ॥ अपिच -- मरुदेहाषीश ! त्वयि खल पराभ्योऽपि मुखितो भवरस्नेही सोऽहं सुबहु परितव्यै च किमिदम् । अकीर्तिस्ते या भूद् वरद ! गदभारं मशमयन् भवद्भक्तोतंसं शरिति कुरु मां कंसदमन ! ॥ ९ ॥ 3. मरुदिति । मरुद्गेहाधीश ! हे श्रीगुरुवायुपुरनाथ ! त्वयीश्वरे पराञ्चोऽपि विमुखा नास्तिका अपि सुखिनो दृश्यन्ते खलु, अन्ये भक्ताः सुखिन इति किमु च्यते । भवतीश्वरे खेहोऽस्यास्तीति भवत्लेही सोऽहं यः सेहे सत्यपि लेशाभि- भूततया स्मरणादिष्वसमर्थः, सोऽहं सुबहु अधिकं परितध्ये परितः श्मनुभवामि च किमिदमीश्वरेऽपि वैषम्यमिव । न च तेऽपि जन्मान्तरे भवन्तं सेवितवन्तः, अतः सुखिनो भवन्ति, कुतश्चित कारणात् सम्प्रति त्वयि पराञ्चो जाता इति शक्यं शङ्कितुं, भवत्सेवकानामप्रच्युतिप्रसिद्धिभङ्गप्रसङ्गात् । किच, अहं दुःखिप्वन्त- र्भवाणि, नात्र खेदः | तव त्वीश्वरस्यापि जीवैपु वैषम्यमस्तीति दुष्कीर्तिः स्यात् । ततश्च जीवानां सेवामान्द्यमपि स्यादित्येव मम खेद इत्याह – अकीर्तिरिति । हे वरद ! कंसदमन ! इत्याभ्यां सम्बोधनाभ्यां दुष्टनिग्रहशिष्टाभीष्टदानाभ्यामेवे- श्वरस्य शरीरोपादानमिति सत्कीर्तियत्यते । तस्यां सत्यां ते तव कुतश्चिकीर्ति- दुष्कीर्तिरपि मा भूत् । तत्रोपायमाह - गदभारमिति | गदा रोगा एव भारः सोडुमशक्यत्वात् तं प्रशमयन् मां झटिति अकीर्तिव्याप्तेः पूर्वमेवातिशीघ्रं भवद्भक्तानामुत्तंसमलङ्कारभूतं प्रधानं कुरु | एवंच त्वं चाहं च कृतार्थी स्व इत्यर्थः ॥ ९ ॥ - - " १. 'भगव' क. पाठ:. के. पाठः, २. 'रेsपि भ' क. पाट:. ३. 'वि' क. पाट:. ४. 'स्वः ॥'