पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [ स्कन्ध: - १ चिदानन्दाद्वैतव्रह्मैक्यरूपं मोक्षमपि ददातीत्यर्थः । अतः अस्मान्मोक्षादपरं जीवैः कि प्रार्थ्य, नपत्यर्थः । अथवा अतः अस्या आदिमध्यावसानेऽपि सुखरू - पाया भक्तेः अपरं ज्ञानादि कि प्रार्थ्य, न प्रार्थनीयमेवेत्यर्थः ॥ ६ ॥ एवं प्रेमलक्षणां भक्ति स्तुत्वा स्वस्य तस्यामनधिकारमनुसन्देधानस्तत्साधन- रूप क्रियामिकां भक्ति प्रार्थयते - विषय केशान् मे कुरु चरणयुग्मं धृतरसं यवत करमपि च ते पूजनविधौ । भवन्त्यलोके नयनमथ ते पादतुलसी- परित्राणे घ्राणे श्रवणमा ते चारुचरिते ॥ ७ ॥ विध्येति | केशान् रोगान् बाह्यानाभ्यन्तरान् वा विषय मे चरणयोर्युग्मं भवत्क्षेत्रप्राप्तौ धृतरसं सञ्जातकौतुकं कुरु, अन्यथा कौतुके सत्यपि त्वत्क्षेत्रगमनप्रद- क्षिणादेरशक्यत्वात् । करं करयुगलमपि च ते पूजनस्य विधिर्व्यापारः तस्मिन् धृतरसं कुरु | नयनद्वयमपि भवतः पूर्वोक्ताया मूर्तेरालोके दर्शने धृतरसं कुरु | अथ ते तव श्रीपादेऽचितायास्तुलस्याः परित्राणे प्रोणं प्राणेन्द्रियं धृतरसं कुरु । श्रवणं श्रोत्रेन्द्रियमपि ते चारुणि मनोहरे चरिते स्तुतौ धृतरसं कुरु ॥ ७ ॥ अनन्तरं स्मरणं प्रार्थयते- प्रभूताधिव्याधिसभचलिते मामकहृदि स्वदीयं तद् रूपं परमरसचिद्रपमुदियात् । उदञ्चद्रोमाञ्चो गलितबहर्षाशुनिनहो यथा विस्मर्यास दुरुपशमपीडापरिभवान् ॥ ८ ॥ प्रभूतेति । प्रभूतै रूढपदैः आधिभिरान्तरैर्व्याधिभिर्वाश्यैश्च प्रसभं बलात् चलिते शरीरादियोगक्षेमैकव्याप्ते मामकहदि मदीये हृदये त्वदीयं 'सत्त्वं यत्तद् - ' (दशकं १. श्लो. ३) इत्यारभ्य त्रयोदशभिः श्लोकैर्वर्णितं परमरसचिद्रूप परम- रसः परमानन्दश्चासौ चिद् ज्ञानं च, तन्मयं रूपमुदियात् | यथा तरणिमण्डलमु १. 'दा' ख. पाठः २. 'घ्राणे' क. पाठ:. ३. 'शो' ख. पाठः.