पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९९] भगवन्महिमानुवर्णनम् । . कर्तृत्वभोक्तृत्वादिरहितम् । निर्द्वन्द्वम् अद्वितीयम् । निर्विकारं परिणामादिविक्रियार - हितम् । निखिलानां ये गुणगणाः क्षमासत्यदयैश्वर्यादयः, तेषां व्यञ्जनम् उत्पत्तिः, तदाधारभूतम् । यदुपासने हि महागुणानामुत्पत्तिः । निर्मूलं निष्कारणम् । निर्मल रागादिदोषहीनं, चित्प्रकाशत्वाद् निरस्ताज्ञानम् । निरवधिमहिम्मोल्लास कालदे- शापरिच्छिन्नवैभवयुक्तम् । निस्सुङ्गानां मुनीनामन्तः समाधौ निलींनं प्रतिष्ठितम् | निरुपम:

परमानन्दः सान्द्रः प्रकाशः सान्द्रावबोधश्च यस्मिन् ॥ १० ॥

अथोक्तरूपं परं ब्रह्म प्राप्तानां न पुनः संसार इत्यभिप्रायेण कालचऋपरिभ्रम- भयनिवृत्ति प्रार्थयते--- दुर्वारं द्वादशारं त्रिशतपरिमिलत्पष्टिपर्वाभिवीतं संभ्राम्यत् करवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् | चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं विष्णो ! कारुण्यसिन्धो ! पवनपुरपते ! पाहि सर्वामयौघात् ॥ ११ ॥ → दुर्वारमिति | हे विष्णो ! ते कालचक्रं संवत्सरात्मकं चक्रं न तु मां व्यथयतु संसारदुःखं मा कार्षीत् । कीदृशं दुर्वारं केनाप्यनिवारणीयम्। संव- सरस्य द्वादश मासाः, तदात्मकद्वादशशिखरयुक्तम् । त्रिशतपरिमिलतूषष्टचा षष्ट्युत्तरशतत्रयेण दिनैः पर्वभिर्धारासन्धिभिः अभिवीतम् अभिव्याप्तम्। संभ्राम्यद् बंश्रयमाणम् । क्रूरवेगं क्षणमनु प्रतिक्षणं जगदाच्छिद्य आदायादर्शनं नेतुं सन्धावमानम् ॥ ११ । इति सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् अष्टनवतितमे दशकं सैकम् । अथ नवभिः श्लोकैर्भगवन्महिमा वर्ण्यते- N विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून मिमीते यस्यैवात्रियेण त्रिजगदभिमितं मोदते पूर्णसम्पत् ।