पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये किश त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं व्यक्षरस्यैकवाच्यं श्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । + [स्कन्धः - १२ तिस्रोऽवस्था विदन्तं त्रियुगजानजुषं त्रिक्रमंक्रान्तविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥ ९॥ 66 त्रैलोक्यमिति | इदं त्रिगुणमयं सत्त्वरजस्तमस्तारतम्येन विलक्षणं त्रैलोक्यं भावयन्तं नियमेन सृजन्तं व्यक्षरस्य प्रणवस्य एवं प्रधानं वाच्यम् अभिधेयं त्रांशानां त्रिभूर्तीनाम् ऐक्यं स्वरूपं यस्य तम् | 'ब्रह्मा विष्णुश्च रुद्रश्च परस्यैव विभूतयः ” इति वचनात् । त्रिभिर्निगमैः त्रय्या गीयमानं प्रतिपाद्यमानं रूपं यस्य | तिखोऽवस्थाः जाग्रत्स्वमसुषुप्तयः, ता वेत्तीति चिदन् अवस्थात्रयसाक्षी तम् । कृतयुगे प्रजानां कृतकृत्यतयावतारप्रयोजनाभावादितरेषु त्रिषु त्रेताद्वापरकलि- युगेषु जनिम् अवतारं जुत्रत इति तथा । त्रिभिः क्रमैः पदविक्षेपैः क्रान्तम् आक्रान्तं विश्वं येन । त्रैकाल्ये भूतभविष्यद्वर्तमानेषु कालेषु भेदहीनम् अद्वितीयं, जायते- अस्तीत्यादिषड्भावविकारहीनं वा । एवम्भूतं त्वाम् अहमनिशं त्रिभिर्योगभेदैः कर्मज्ञानभक्तियोगैः भजे ॥ ९ ॥ किञ्च, सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निन्द्रं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लोनमन्त- निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ १० ॥ सत्यमिति । तब तद्वपुः स्वरूपं जयति आविर्भूतनिरतिशयोत्कर्ष प्रका: शते । सत्यादीनि वपुर्विशेषणानि | सत्यं परमार्थसत्यम् असतः सत्ताप्रदत्वात् । विबुद्धं स्वप्रकाशसिद्धम् । मुक्तावस्थाया जन्यत्वेऽसत्यत्वप्रसक्तेः नित्यमुक्तम् । निरीहं