पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः - १२ प्रीत्येति । तत्तपसा जान मसादेन नरसखो नारायणाव्यस्त्वमस्य पार्श्व प्राप्तवान् । अथ अनन्तरं स तु तुझ्या तोष्ट्रयमानः पुनः पुनरतिशयेन वा स्तुतिं कुर्वन् त्वया विविधैर्वैरैः मलोभितो नानुमेने न तान् वरानवृणोत् । अत्र हेतुः- भक्तितृप्तान्तरात्मेति । भक्त्या तव अजनेनैव तृप्तः पूर्णः अन्तरात्मा मनो यस्य | किञ्च, त्वदीयां मायां द्रष्टुमवृणोच्च | को' हि नाम दुःखदात्री मायां वृणुयात् ॥ अतोऽस्मिन्नसम्भावनीयमेतदिति किशब्दार्थः । अथवा मार्गॆया यद् दुःख, तद्- नभिज्ञो जन्मप्रभृति । अत आहेतोः अननुभूतस्य दर्शने ह्याश्चर्य भवति, अतः तदपि मायादुःखमपि मृगयते अनुबुभूषति नूनम् इति तर्कयामि ॥ ६ ॥ यातें त्वय्याशु बाताकुलजलदगलत्तोयपूर्णातिघूर्ण- सप्ताराशिमशेजगति स तु जले सम्भ्रमन् वर्षकोटीः । • दीन: मैक्षिष्ट दूरे बदलशयनं कश्चिदाश्रर्यबाल त्यामेव श्यामलाई बदनसरा सिजन्यस्तपादाङ्गुलीकम् ॥ ७ ॥ यात इति । स्त्रयिं नरनारायणाख्ये आशु तस्य मायौदर्श नै प्रार्थनानन्तरमेव याते बदरिकाश्रमं प्रति गते सति । वातेन आकुलेभ्यः इतस्ततश्चालितेभ्यो जल- देभ्यो गलता तोयेन पूर्णैः अत एव अतिधूर्णद्भिः उपर्युपरि प्रसर्पद्भिः सप्तार्णोरा- शिभिः जगति मग्ने सति स तु मार्कण्डेयः वर्षकोटी: जले सम्भ्रमन् दीनो बटदलशयनं कञ्चिदाश्चर्यबालं दूरे प्रैक्षिष्ट ॥ ७ ॥ दृष्ट्वा त्वां दृष्टरोमा त्वरितभिगतः स्पष्टुकामो मुनीन्द्रः वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् । भूयोऽपि श्वासवातैवहिरनुपतितो वीक्षितस्त्वत्कटाक्षै मदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे माग्वदासीत् ॥ ८॥ दृष्ट्येति। श्वासेनान्तः प्रविष्टो विष्टपौधं चतुर्दशभुवनात्मकं जगद् दृष्टवान् । १.. 'को नाम दुःखदां मा' ख. पाठ:: २. 'र्थः । आ' ख. पाठः, ३. "या" क. ४. 'ति यतः, अ' क. पाऊं:, ५. 'यात्रा' क. पाउ:. ६. 'नवरणान' ख, पाठ:

  • मुफ्य'

ग. घ. ड.च. पाठ, पाठ.. J