पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये मार्कण्डेयो हि पूर्व गणकनिगदितद्वादशाब्दायुरुच्चैः सेवित्वा वत्सरं त्वां तव भटनिवद्रावयामास मृत्युम् ॥ ४ ॥ [स्कन्ध:- ११ सं चैनमिति । तं पूर्वोक्तम् एर्नम् उपसंहृतं भक्तियोगं साध्यसाधनुरूपं द्रढ यितुं किञ्चिदारब्धं स्थिरीकर्तुम् अयि ! भगवन् ! मे मम आरोग्यं बाह्यान्तररोगरा- हित्यम् आयुश्च साध्यम् । तत्र आयुरारोग्यनिमित्तमपि तव चरणं मया सेव्यम् । अहो दिया साधनस्यापि सुखरूपत्वादहं कृतार्थो जातः । भेषजाय दुग्धमिव यथा सन्निपातज्वरादिनिवृत्तये पयः पातव्यं भवति, तथेत्यर्थः । नन्वायुषः प्रारब्धकर्म. नियमितत्वात् तदधिकस्य लाभः प्रार्थनयोपि न सम्भाव्यते इत्याशङ्कच मार्कण्डेय - दृष्टान्तेन परिहरति - मार्कण्डेय इति । ननु तस्य चिरायुष्टुं प्राक् कल्पितं न तु. भगवत्सेबया लब्धमिति चेद्, नेत्याह—गणकेति । गणकेन जातककोविदेन निग- दितम् उक्तं द्वादशाब्दायुः यस्य स पुनः 'अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुत' इति न्यायेन संवत्सरं त्वाम् उच्चैस्तीव्रेण समाधियोगेन सेवित्वा द्वादशाब्दान्ते आत्मानं नेतुमागतं पाशदण्डहस्तं मृत्युम् अन्तकं तत्कालोपनतैः तब भटनिवहैः विष्णुदूतैः द्रावयामास पलायनमकारयत् ॥ ४ ॥ ६४ ॥ इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायाम् एकादशस्कन्धपरिच्छेदः । आदितः लोकसङ्ख्या ९९८.