पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् -९६] चित्तोपशमप्रार्थना वर्णनम् । चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत् सर्वकारी- त्युक्त्वा शान्तो गतस्त्वां यम च कुरु विभो! तादृशीं चित्तशान्तिम् || - कश्चिदिति | प्राक् पुरा कश्चिद् विप्रः महता क्लेशेनार्जितस्यार्थस्य क्षण चोरादिभ्यो जातेन नाशेन सन्तप्यमानो निर्विणः सन् विमलमतिः प्रत्रजन् • पुनरपि नुद्यमानः पौड्यमानः सन्नेवं प्राह - अहं तावद् जनैः पीडित इव प्रतीये | न खलु मम जनो दुःखहेतुः, अस्य ममात्मनश्चैकत्वात् । न च काल: तस्येश्वरा- त्मकत्वाद्, ममात्मनश्चेश्वरांशत्वात्, स्वांशस्य सतः पीडायोगाच्च । न च कर्म दुःखहेतुः, अचेतनस्य देहस्य चित्स्वरूपस्यात्मनश्च कर्मायोगात् । न ग्रहा दुःख- निमित्तं, यतो जन्मलमापेक्षया द्वादशाष्टमादिराशिस्थैर्ग्रहै: जनिमतो देहस्यैव पीडा न ममात्मनः । किन्त्वात्मत्वेनाभिमन्यमानं चेत एव मे दुःखहेतुः । तञ्चित्तम् इह आत्मनि स्वगतं कर्तृत्वभोक्तृत्वादिरूपं गुणगणं भावयद् आरोपयत् सत् सर्वकारि सुरनरनारकीयादिशरीरभोग्यभोगस्थानादि सर्वे करोतीति सर्वकारी- त्युक्त्वा शान्तः सन् त्वां गतः मुक्तो बभूव । मम च ममापि तादृशीं चित्तशान्ति " परस्य संमृतिश्चित्त्वादचित्त्वाद् मनसोऽपि न । मनोमिमानिनश्चित्त्वादचित्त्वाच्च परस्य सा || " इति सिद्धान्तः ॥ ९॥ ऐल: प्रागुवशीं प्रत्यतिविघशमनाः सेवमानश्चिरं तां गाढं निर्विध भूयो युवतिमिदं वेति गायन् । त्वद्भक्तिं प्राप्य पूर्ण: सुखतरमचरत् तद्दुसूर्य स भक्तोत्तसं क्रिया मां पवनपुरपते ! हन्त मे रुन्धि रोगान् ॥१०॥ ऐल इति । ऐलः प्रागुर्वशीमित्यादि स्पष्टम् । प्राक् पुरूरवाः स्वयमागतासुर्वशीं सेवमानः पुनः समयभङ्गेन स्वर्लोकं गतां तां यज्ञैः प्राप्य चिरं सेवमानो निर्विद्य शान्तचित्तोऽभूदिति वेदपुराणप्रसिद्धिः ॥ १० ॥ इति भगवद्विभूतिवर्णन कर्मज्ञानभक्तिमार्गाधिकारिवर्णनं चित्तोपशमप्रार्थनावर्णनं षण्णवतितमं दशकम् ।