पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ३] भक्तस्वरूपवर्णनम् | ननु किमर्थं भक्तान् स्तौषि, त्वमपि नामानि पठनू, गुणकथाश्च कथयन्, • मद्रूपं च स्मरन् तेषामन्यतमो भवेशासह तावत् तान् भक्ताननुकर्तुमस- मर्थ इत्याह- गदकिष्ट- कष्टं तव चरणसेवारसभरे- stयनासक्तं चित्तं भवति वत विष्णो ! कुरु दयाम् । भवत्पादाम्भोजस्मरणरसिको नामनिवडा- नई गार्यगायं कुहचन विवरस्यामि विजने ॥ २ ॥ C गदेति । बाह्यैर्वातादिभिरान्तरै रागादिमिश्च गदैर्व्याधिभिः क्लिष्टं सञ्जातक्लेशं मदीयं चित्तं तव चरणसेवारसभरे भवत्पादाम्बुजोपासनरूपे सुखातिशयेऽप्यनासक्तं समाधातुमशक्यं भवति कष्टं यत खिन्नोऽस्मि । हे विष्णो ! मय्यनन्यशरणे दयां कुरु। अहं तु भवत्पादाम्भोजस्मरणे रसिकः यद्यहमरोगोऽभविप्यं तर्ह्यस्मरिष्यमिति सोत्कण्ठः सन् नाम्नां निवहान् समूहान् गायंगायं पुनःपुनः सङ्कीर्तयन् कुचन कुत्रापि विजने प्रदेशे विवत्स्यामि विशिष्टं वासं करिष्यामि ॥ २ ॥ जाता चेत् किमिव न हि लभ्यं तनुभृतां मदीयलेशौघमशमनदशा नाम कियती । न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता भवद्भक्ता मुक्का: सुखगतिमसक्ता विद्यते ॥ ३ ॥ कृपा ते ते कृषेति । अयि बिष्णो ! ते कृपा जाता चेत्, तनुभृतां स्त्रीशूद्रादीनां गज- मृगादिशरीरभाजामपि किमिव हि न लभ्यं, तिष्ठन्त्वितरे पुरुषार्थाः, त्वदैक्यं मोक्षोपे तेषां सुलभ एव । एवं स्थिते मदीयाः क्लेशा विविधा आधयो व्याधयश्च तेषामोघस्य समूहस्य प्रशमनदशा समूलोन्मूलनरूपावस्था कियती अतिलघीयसी नाम, यथा ज्वलनज्वालावलीढतूलराशेः प्रशमनदशा, तद्वदिति भावः । नन्वेता- हक्कृपापात्रीभूता दुर्लभा इति चेद्, नेत्याह - न के क इति । के के जना अनिशं सर्वदा शोकाभिरहिताः निवृत्तशरीराधनमाभिमानतया तन्मूलाधिव्याधिक्केशविरहि- ताः भवद्भक्ताः भवतीश्वरे लब्धप्रेमतया नामानि कीर्तयन्तश्चरितानि गायन्तश्च मुक्ता जीवन्मुक्ता भूत्वास्मिन् लोकेऽसक्ताः परानुग्रहैकपराः सुखगतिम् अभीष्टसञ्चार न १. 'पिघं' क. पाठः २. 'ण' . पाठः ३. 'मि वा क. पाठः,