पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४. नारायणीये तत्र हेतु:- - 9

- भक्त्या बलवत्या आकम्यमाणैः अभिभूयमानैरिति । पुनरपि भक्तौ

जातायामित्यर्थः । यथा सतार्चि: अग्निः भूरिदारुप्रपञ्चं महान्तं काष्ठसञ्चयं दहति, तथैव त्वद्भक्तेरोघे प्रबाहे दुरितं दहति सति भक्तेः पुरतः इन्द्रियाणां व दुर्मदो गर्बः । अनेनेन्द्रियाणां भक्तिप्रातिकूल्याशक्तेर्दुरितस्य मूलच्छेदो दर्शितः ॥ ५ ॥ भक्त्यभावेऽन्यत् साधनं व्यर्थमित्याह - चित्ताभावमुचैर्वपुषि च पुलकं हर्षवाष्पं च हित्वा चित्तं शुध्येत् कथं वा किमु बहुतपसा विद्यया वीतभक्तेः । त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा चक्षुर्वत् तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोव्या ॥ ६ ॥ [स्कन्व: - ११ - चित्ताद्रींभावमिति । चिचाद्रीभावादि हित्वा स्फुटप्रतीयमानैश्चिदैर्गम्य- मानया भक्त्या बिना कथं चित्तं शुध्येदित्यर्थः । ननु ब्रह्मज्ञानादेवाज्ञानकल्पितसं- सारनिवृत्तिस्तस्वरूपावाप्तिश्च, किमत्र भक्तिः करोतीत्याशङ्कायामाहत्वद्गाथेति त्वत्पुण्यगाथानामास्वादः श्रवणं कथनं वा, तदेव सिद्धाञ्जनं, तेन सततमरीसृज्य- मानः पुनः पुनः शोध्यमानः अयमात्मा चित्तं तत्त्वम् अनारोपितं यत् सूक्ष्म वस्तु परं तत्त्वं, तद् भजति विषयीकरोति । अभ्यस्तया आवर्तितया तर्ककोट्या युक्तिसमूहेन तथा न भजति । भक्तेरवान्तरव्यापार एव ज्ञानम् । अतस्तत्प्रयासो व्यर्थ एवेति भावः ॥ ६ ॥ एवं शुद्धचित्तस्य ध्यानयोग्यतामाह - ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र- न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चितपद्मं त्ववाञ्चम् | ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात् तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥ ७ ॥ 1. 'मपीय' क. ग. पाऊ