पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये ननु तर्हि सत्त्ववृद्धिरेव प्रार्थ्यतां, किं भक्त्येत्याशङ्कायामाह सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषवोघेऽपि भूमन् ! भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा । चित्तं तावद् गुणाच ग्रथितमिह मिथस्तानि सर्वाणि सेदु तुर्ये त्वय्येकभक्तिः शरणमिति भवान् हंसरूपी भ्यगादीत् ॥ २ ॥ ३४२ [स्कन्धः- ११ P सत्त्वोन्मेषादिति । सत्त्वस्य उन्मेषो वृद्धिः, ततः खलु विषयरसे विष - यास्वादे दोषबोधे सत्यपि भूयोऽप्येषु विषयेषु प्रवृत्तिर्दुनिंदारा भवति । तत्र हेतुः—-सतमसि रजसि प्रोद्धत इति । रजस्तमोभ्यां सत्त्वस्याभिभवादिति भावः । यावदेवं, तावद् गुणा विषयाश्चित्तं च मिथो प्रथितं भवति । चित्तं हि रागादि- वशाद् विषयेषु प्रविशति । ते चानुभूता विषया वासनारूपेण चित्ते च प्रविश- न्ति । ततो मिथो अथितं भवतीत्यर्थः । ताने सर्वाणि गुणचित्तरजस्तमांसि रोडुं व्यक्तुं तुर्ये अवस्थात्रयातीते तत्साक्षिणि त्वाय ईश्वरे भक्तिरेव शरणम् | हंसरूपीति । क्षीरनौरबिवेकचतुरो हंसः, तदात्मानात्मविवेकचतुरतया परमहंसः परित्राद्, तद्रूपी भूत्वा भवान् ब्रह्मणः पुरतः सनकादिभ्यो न्यगादीद् उपविदेश | ननु किं भक्तितुल्यं श्रेयस्साधनमस्ति, नेत्याह-- सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि क्षुद्रानन्दाथ सान्ता बहुविधगतयः कृष्ण! तेभ्यो भवेयुः । त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां • त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् || ३ || १. 'त्तं' क. ग. पाठः, २. 'मुखैरा' क. पाठ:. सन्तीति । श्रेयांसि श्रेयस्साधनानि कर्मिणां रागादिना कर्माधिकारि- णा रुचिभिद्या अधिकारभेदेन निर्मितानि बृहस्पतिव्यासपतञ्जलिप्रभृतिभि राचार्यैः प्रोक्तानि । तेभ्यः श्रेयस्साधनेभ्यः बहुविधा: स्वर्गादिरूपाः गतयः फलानि भवेयुः । किन्तु ताः क्षुद्रानन्दाः दुःखमिश्रतया स्वल्पसुखा: सान्ताः