पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६, नारायणीये राणः, तयोरावेधः प्रवचनरूपेण मथनदण्डेन संघट्टनं, तेनोद्भासितेन प्रकाशितेन स्फुटतरपरिबोधः सम्यग्ज्ञानं तद्रूपेणाग्निना कर्मलीवासनाः सजातीयकर्मोत्पादकाः संस्काराः, तत्कृता तनुभुवनभ्रान्तिः शरीरादिप्रपञ्चविषयमज्ञानं, तद्रूपे कान्तारपूरे वनसमूहे दह्यमाने सति दाह्याभावेन इन्धननाशेन विद्या ब्रह्मज्ञानं, तच्चांज्ञान- तत्कार्यनाशे सति स्वयमपि तदन्तः पातितया नश्यतीत्यग्निसाम्यात्, तद्रूपे शिखिनि अग्नौ च विरते कार्यकारणाव्यवधानात् त्वन्मयी खल्ववस्था त्वद्रूपेणैवा- वस्थानम् । सच्चिदानन्दरूपो भवतीति भावः ॥ २ ॥ - www एवं लोक सर्वतो विरक्तस्य तत्त्वज्ञानेन संसारदु: खोच्छेदः परमानन्दा- वातिश्चेत्युक्तम् । तदेव दृढीकर्तु मतान्तरं निरस्यति--- एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः । दुवैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान् विषादान् ||३|| एवमिति । ननु नानाविधैर्मणिमन्त्रौषधरसायनप्रयोगः षण्णयैश्चतुरुपायैः स्वर्गादीष्टसाधनैज्र्ज्योतिष्टोमादिभिरध्यापनादिमिश्च कर्मभिरेव देहिनां निखिलक्लेश- हानेः सम्भवात् किमर्थमतिदुष्करं निवृत्तिमार्गाश्रयणमित्याशङ्कायामाह-नैकान्तेति । अगदा: औषधान्यायुर्वेदोक्ता आरोग्यासुपायाः, षड्गुणा एव षाड्गुण्यं दण्डनी- युक्ताः सन्विविग्रहादयोऽर्थार्जनोपायाः, षट्कर्माणि अध्ययनाध्यापनादीनि, वेदोक्ता योगा उपायाः ये, ते नैकान्ताः न कृत्स्नदुःखनिवर्तकाः दुःखमिश्रसुखहेतु- त्वाद्, न चात्यन्तिकाः न दुःखपुनरावृत्तिनिवर्तकाः अनित्यफलत्वात् कृषिवत् । नन्विह पुत्रमित्रधनधान्यारोग्यादिपरिपन्थिनिरास फलकाने परत्र स्वर्गादिसाधना- न्यपि वैदिककर्माणि विद्यन्ते, तत्राह - दुर्वैकल्यैरिति । निगमपथाः वेदमार्गाः दुर्वै कल्यैः अपरिहरणीयैर्द्रव्यकर्मकालकर्तृ दोषरूपवैगुण्यैः अकल्या अशक्यानुष्ठाना अ फिकेवलं नैकान्तात्यन्तिका एवेत्यपिशब्दार्थः । किञ्च, कथञ्चिनिर्वैकल्यास्तत्फलानि , ,