पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९४] तत्त्वज्ञानोत्पत्तिप्रकारचर्णनम् । नानात्वस्थौल्य कार्यादि तु गुणजबपुस्सङ्गतोऽध्यासितं ते वहेर्दासमभेदेष्विव महदणुतादीप्तताशान्तवादे ॥१॥ $ शुद्धा इति । निष्कामधर्मः फलकामनामन्तरेणानुष्ठितैर्वर्णाश्रमधर्मैः शुद्धाः रागादिदोषरहिताः, शमदमादिसाधनचतुष्टयसम्पन्ना इति यावत् । प्रवरस्य वेदतदर्थनिष्णाततया श्रेष्ठस्य गुरोः अज्ञाननिरोधनचतुरस्य गिरा प्रवचनात्मि- कया ते तवेश्वरस्य तद् निष्कलस्वरूपम् आवेदयन्ते अवगच्छन्ति । कीदृशं, देहेन्द्रि- यादिभ्यो व्यपगतं व्यतिरिक्तम् अत एव शुद्धं माया तत्कार्यो परागरहितं परं परब्रह्माख्यम् अखिलं व्याप्तं सर्वाश्रयं सर्वानुस्यूतं च । नन्वैखिलव्याप्तत्वं कृशोऽहं स्थूलोऽहमित्यादिप्रतीतेः प्रतीतिविरुद्धमित्याशङ्कचाह–नानात्वेति । तयात्मनो नानात्वादि तु गुणजवपुस्सतः मायामयशरीरोपावित्वेन अध्यासितं कल्पितम् । अत औपाधिकत्वेन नानात्वादयो नात्मधर्मा इत्यर्थः । अत्रानुरूपं दृष्टान्तमाह-Srkris (सम्भाषणम्)- बहेरिति । दारूप्रभेदेषु काष्ठेषु स्थितस्य वहेर्यथा महद्रणुतादि । मह- त्वमणुत्वं दीप्तत्वमुत्पन्नत्वं शान्तत्वं नष्टत्वम् । आदिशब्देन नानात्वादि गृह्यते । एते दारुधर्मा अपि यथाग्नेर्दारुणोऽविविक्तत्वादग्निधर्मतया प्रतीयन्ते, तथात्मनः शरी- रस्यापि विविच्य ज्ञानाभावान्नानात्वादयो जरामरणादयोऽप्यात्मधर्मा इव प्रतीयन्ते न परमार्थत इति भावः ॥ १॥ एतच्च ज्ञानमाचार्यालब्धमेवाज्ञानतत्कार्य निरसनक्षममिति स्फुटीकर्ते विद्यो- पतिं रूपकेण निरूपयति आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार- ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । कर्मालीवासनातत्कृततनुभुवन भ्रान्तिकान्तारपूरे दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥ २ ॥ आचार्याख्येति । आचार्याख्यो योऽधरस्थाणिः अधोगतमथनकाष्ठविशेषः, समनुमिलन् उपनयनद्वारौँ आचार्यसन्निधिं प्राप्तो यः शिष्यः, तद्रूपो य उत्तरा-