पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः- ११ ऽयं देह इह सकलजन्तुष्वपि परतः अवसाने परं केवलं बहेर्दहनाय शुनो भक्षणाय वा भवति । साम्प्रतं च जीवत्यपि सति | अक्षिकर्णत्वगुजिह्ववाद्या इति तदधिष्ठातारोऽर्कादिदेवा गृह्यन्ते, अक्ष्यादीनां तदधीनप्रवृत्तित्वात् । आदिशब्देन वापाण्यादि गृह्यते । एनम् अतइतः स्वस्वविषयेषु रूपादिषु कर्षन्ति । एषु कोऽपि त्वत्पदाब्जे भगवत्पादारविन्दविषये न कर्षति ॥ ९ ॥ ननु प्रारब्धकर्म फलस्यावश्यं भोग्यत्वात् तद्भोगस्य च देहगे होसक्त्याय- तत्वात् तत्त्यागोऽशक्य इति चेत् तर्हि प्रकारान्तरेण मम जन्मसाफल्यं कुर्विति प्रार्थयते- दुर्बारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् हुत्वा भक्ति द्रष्ठिां कुरु तव पदपरुहे परजाक्ष ! नूनं नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदे क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ! ॥ १० ॥ दुर्वार इति । यदि पुनर्देहमोहो दुर्वारः, तर्हि अधुना अस्मिन् जन्मन्येव निश्शेषान् बाह्यान् वातादिरोगान् आन्तरान् रागादिरोगान् । द्रढिष्ठाम् अनपा- यिनीम् । अतिदुर्लभस्यस्य विप्रदेहस्य सफलीकरणेन मां पाहीत्याह- नूनमिति ॥ १० ॥ इति पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनं त्रिनवतितमं दशकम् | एवं पञ्चविंशत्या गुरुभिरुत्पन्न विवेकज्ञानस्य तत्त्वज्ञानोत्पत्तिप्रकारं दर्शयति --- शुद्धा निष्काम: प्रवरगुरुगिरा तत् स्वरूपं परं ते शुद्धं देहेन्द्रियादिव्यपगतमखिलं व्याप्तमावेदयन्ते । १. 'श्यमों' क. ग. पाठ:. २. 'इ' क. पाठः, ४. 'स्य वि' ख. पाठ:. ३. 'नीं कुरु. । अ' ग. पाठ: