पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९३] पञ्चाशते गुरुभ्यः शिक्षणीयस्य वर्णनम् । विभस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्तिं धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥ ८ ॥ ३३३ । त्वयीति | ईश्वरस्य जगत्कारणत्वमूर्णनाभाच्छिक्षणीय मित्याह -स्वयीति । त्वत्कृतं त्वया निमित्तोपादानकारणभूतेन सृष्टं त्वय्येव क्षपयसि संहरसि । ऊर्णनाभ: लूता। स हि निमित्तोपादानभूतेन स्वात्मना सृष्टं तन्दुवितानं स्वस्मिन्नेव स्वयं संह- रति । भगवच्यानं तत्सारूप्यमापादयतीति पेशकाराच्छिक्षयेयमित्याह - त्वच्चिन्तेति त्वत्स्वरूपं त्वत्सारूप्यम् | दृढं निश्चितम् | पेश: क्षुद्रकुटी, तां करोतीति पेश- कारो भ्रमरविशेषः । तेन क्षुद्रकुटीं प्रवेशितो निरुद्धः कीटो भयेन तमेव ध्यायन् तत्सारूप्यं गच्छति । स्वशरीराच्छिक्षणीयमाह - विडिति | देहो मम गुरुवरो भवति । कुतः, सञ्चिन्त्यमानो विरक्तिं विवेकं च धत्ते करोति । दुर्लभत्वोपकारित्वे चिन्त्यमाने आत्मानात्मविवेकहेतुः अनित्यत्वपारक्यत्वदुःखोदकत्वेषु चिन्त्यमानेषु विरक्तिहेतुश्च भवतीति भावः । विरक्ति विवेकहेतुत्वमाह —— विस्मात्मेति । यदि श्वादिभिर्भक्षितः, तर्हि विष्ठात्मा भवति । यद्यमिना दग्धः, तर्हि भस्मात्मा भव- ति । अतः परकीयोऽनित्यश्वायम् | आत्मा तु सच्चिदानन्दस्वरूपस्तद्व्यतिरिक्त इति भावः । किञ्च, मम तु अयं देहः बहुरुजापीडितः विविधाभिर्वेदनाभिः परवशीकृतः सन् विशेषाद् विवेकं विरक्तिं च धत्त इति पूर्वेणान्वयः ॥ ८ ॥ ननु विवेकहेतुत्वेनोपकारिणि देहे मोहः कथं न सम्भवेदित्याशङ्कय देहमोहे दोषमाविष्कुर्वन् भगवन्तं प्रार्थयते- ही ही मे देहमोहं त्यज पवनपुराधीश! यत्प्रेमहेतो- गेंहे वित्ते कलवादिषु च विवशितास्त्वत्पदं विस्मरन्ति । सोऽयं वः शुनो वा परमिह परतः साम्मतं चाक्षिकर्ण- त्वग्जिह्वाया विकर्षन्त्यवशमतइतः कोऽपि न त्वत्पदाब्जे ॥ ९॥ ही हीति । ही ही एवम्भूतेऽपि देहे मम महान् मोह इत्येतदाश्चर्यम् । तं देहमोहं देहविषयसुखसाधनत्वभ्रान्ति त्यज । तत्र दोषमाह - यत्प्रेमहेतोरिति यस्मिन् देहे प्रेम्णा हेतुना गेहादिषु विवशिताः तद्योगक्षेमैकचित्ताः । किञ्च, सो-