पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथममागतान् स्वल्पार्थदान् पुरुषाननादृत्य अपिनामान्यो भूरिप्रदो मामुपेष्यती- ति दुराशया दूयमानमनाः निशीथेऽपि जाग्रती पुनश्च निर्देदासिना धनादौ दुरा- शांपाशांछित्त्वा सुखं सुष्वाप | एवं निराशो भूत्वा । सुष्यामिति सुखं लभेयेत्येव विवक्ष्यते । कस्यचिदपि ममत्वेन स्वीकारो दुःखहेतुरित्यत्र कुररो नाम पक्षी गुरु- रित्याह --- भर्तव्येति । आमिषं गृहीत्वापतन्तं कुररमन्ये पक्षिणो जघ्नुः । तद्वद् भर्तव्ययोगाद् ममत्वेन रक्षणीयद्रव्यसम्बन्धाद् अन्यैः बलिभिः न हन्यै न हतो भवेयम् ॥ ६ ॥ R वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं कन्याया एकशेषो वलय इव विभो ! वर्जितान्योन्यघोषः । त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥ ७॥ वर्तेयेति । मानावमानपरित्यागः सुखहेतुरित्यर्भकाच्छिक्षयेयमित्याह -- वर्ते- येति । बहुभिः सह सञ्चारे गोष्ठीकलहादिना श्रीहरिस्मरणकीर्तनादौ प्रमादो भवेदिति कन्याया: शिक्षयेसमित्याह – निस्सहाय इति । काचित् कन्यकात्मवरणायागतान् पुरुषान् भोजयितुं स्वयं शाल्यवहननं कुर्वती प्रकोष्ठस्थशङ्खवलयस्वनजुगुप्सया श- त्वलयमेकावशिष्टमकरोत् । स इब वर्जितान्योन्यघोषः त्यक्तेतरेतरव्यर्थप्रलापादिः । ईश्वरे समाधावितिकर्तव्यतां शरकाराच्छिक्षयेयमित्याह - त्वच्चित्त इति । यथेषुकृद् इण्डजूकरणे दत्तचित्ततया क्ष्मामृदायाने भेर्यादिघोषं न बुबुधे, तद्वत् त्वचितोऽह- मपि परम् अन्यं नावबुध्यै | विषयवासनया मनो न विक्षिपेद्, नापि सुषुप्ताविव सर्वथा लीयेतेति भावः । गृहारम्भोऽनर्थायेति सर्पाच्छिक्षयेयमित्याह ---गेहेष्विति । अहिर्यथोन्दुरोर्मूषिकस्य मन्दिरेषु कुहरेषु वसति, स इच निवसानि ॥ ७ ॥ त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां त्वचिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् । १. 'शारिछ' ग. पाठः..