पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८, नारायणीये सततकृत जन्तवः सन्त्वनन्ता- स्तेभ्यो विज्ञानस्यात् दुरुप इह वरस्तज्ज स्थात् सुहृदपि च रिपुर्यस्त्वाचे म्वचेवा- स्वच्छ रुपायं स्वरति स हि सुहत् स्वात्मवैरी c) क्षुत्तृष्णेति । क्षुत्तृष्णयोः अशनीयापिपासयोः लोपः तृणकय अजयउतनादि एतावन्मात्रे सततं कृतधियो निश्चितबुद्धयः जन्तवः पश्वादयः अनन्ताः बहवः सन्ति । तेभ्यः विज्ञानबत्त्वाद् आत्मदर्शनसामर्थेन इह भूमौ पुरुषो मनुष्य: वरः श्रेष्ठ | तज्जनिर्मनुष्यजन्म । तत्रापि मनुष्येष्वपि सुहृद् उपकारी रिपुः अपकारी च । विवेकमाह -यस्त्वयि व्यसोता. अत एवं तापोच्छिते: मोक्षस्य उपायं साधनं स्मरति जानाति, तथाविश्वेदाला स्वयमेव आत्मनः स्वस्य सुहृद् बन्धुः स्यात् । ततोऽन्यः नैवंविधः स आत्मवैरी आत्महा ॥ २ ॥ नन्वात्मैवात्मनो गुरुरित्युक्तं तदसतमाशयद् यस्याज्ञानाशहेतुः स तस्य गुरुरितीह विवक्षितत्वात् स्थिरचराणामपि तद्वेषाद् गुरुमूर्यकरणीयं, किं पुनरात्मन इति परिहरन् पृथिव्यादिभ्यो गुरुभ्यः शिक्षणीयानि इमादीन्यात्मनः प्रार्थयते--- त्वत्कारुण्ये प्रवृत्ते क इन न हि गुरुर्लोकवृत्तेऽपि भूमन् ! सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमा शिक्षदेयम् । हामीश! तत्तद्विषयपरिचयेऽध्यमसक्ति समीराहू व्यासत्वं चात्मनो मे गगनगुरुपाद भातु निर्लेषता च ॥ ३ ॥ १. नेपाम १ 'शेषा' के विभूमनिति व्याख्यासम्भतः श्राद्धः,