पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् -- ९३] पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् । ३२७ एवं विया लोकैः कर्ममिश्रां भक्त निरूप्य अनन्तरं ज्ञानमिश्रां निरू- पयिष्यन् प्रथमं तदधिकारप्राप्तिमाह - बन्धुस्नेहं विजयाँ तब हि करुणया त्वय्युपावेशितात्मा सर्व त्यक्त्वा चरेयं सकलमपि जगद् वीक्ष्य मायाविलासम् | नानात्वाद् भ्रान्तिजन्यात् सति खलु गुणदोषावबोधे विधि व्यासेधो वा कथं तो स्वाय निहितमतेवतवैषम्यबुद्धेः ॥ १ ॥ बन्धुस्नेहमिति | बन्धुषु पुत्रमित्रकलत्रादिषु स्नेहं यतस्त्वमायाकृतम् अतस्तव कृपया विजयां त्यजेयम् । हिशब्दस्तद्धाने साधनान्तरराहित्यं दर्शयति । ततस्त्वत्कृपयैव त्वयि उपावेशितात्मा समाहितचित्तः सन् जगदूँ मायाविलासं त्वन्मायाकल्पितं वीक्ष्य अवगम्य त्वदुपासनातोऽन्यत् सर्वं कर्म विधिनिषेधमेदमपि त्यक्त्वा चरेयमिति गृहाद्यनपेक्षा द्योत्यते । ननु विहितस्य कर्मपोऽननुष्ठानं न युक्तं, पापोत्पत्तौ प्रायश्चित्तमपि कार्यमेवेत्याशङ्कय कर्मणामविदधिकारित्वेन बिंदु- षस्तदकरणे न दोष इत्याह – नानात्वादिति | मनुम्योऽहमिति देहे अहमभिमानो भ्रान्तिः । तज्जन्यं नानात्वं वर्णाश्रमादिभेदः | तत्सत्यताङ्गीकार एव गुणदोषौ नित्यनैमित्तिकं कर्म सत्त्वशोधकत्वाद् गुणः, हिंसादि दोषः, पापक्षयसाधनत्वात कृच्छ्रचान्द्रायणादि गुणः इत्यादिगुणदोषावबोधे सत्येव विधि से धो निषेधो वा भवेत् | त्वयि निहितमतेः ब्रह्मैवेदं सर्वमिति निश्चितबुद्धेः अत एव वीतवैषम्यबुद्धेः त्यक्तनानात्वभ्रमस्य मर्मं तु कथं तौ विधिनिषैधौ स्याताम् । अतो विधिनिषेधा- नधिकारात् सबै त्यक्त्वा चरेयमित्यर्थः । एवञ्च विधिनिषेधातीतो ज्ञानमि श्रायां भक्तावधिकारीत्यषि दर्शितम् । तदुक्तं मुक्ताफले "ज्ञानमिश्रैका भिक्षूणाम्" इति ॥ १ ॥ एतत् सर्वे पुरुषशरीरेणैव साध्यमिति वक्तुं तिर्यगादिदेहेभ्यः पुरुषतनुरुत्व- ष्टेति पुरुषत्वं स्तौति — १. 'तूत्व' ख. पाठः, २. 'क्षता ग्रो' क. ग. पाठ: 'मक' क. पाठः,