पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्र कला सेवासकर्यमाह पञ्चभिः Ⓒmistant सोऽयं कालेयकालो जति रो यत्र सीर्तनायें- निर्यत्नैरेव मार्गेरखिलद ! नचिरात् त्वत्मसाई भजन्ते । जाताखेताकृतादावपि हि किल कलौं सम्भवं कामयन्ते दैवात् तत्रैव जातान् विषयविषरसैर्मा विभो वश्चास्मान् ॥ ६॥ सोऽयमिति । स पूर्वोतः अयं वर्तमानः कलेर कालेयः कालो जयति इतरयुगेभ्य उत्कृष्टो भवति । यत्र कलियुगे नि: यसविरहितै: सहीर्तनाचे मांगरुपायेरेव नचिराद् शीघ्रं त्वत्प्रसादं भजन्ते लमन्ते नन्दु कृतादिषु जाता अध्येवंवादिनः, नेत्याह-जाता इति । हिशदतहतः किलशब्दोस्यार्थ पुराणादिप्रसिद्धि द्योतयति । दैवात् हुक्तपराग तत्र कलावेव जातानस्मान् विषयविषरसः विषer एव विषरसा विषद्रवाः, यस्मात् तदुपयोगे मोहं गच्छेयुः | तैर्मा वश्चय ॥ ६ ॥ भक्तास्तावत् कलो स्युपिविततो ब कावेरी ताम्रपर्णीमनु किल कृतमालां च पुण्य प्रतीथीम् । हा मामध्येतदन्तर्भवमपि च विभो ! किञ्चिदञ्चसं स्व- व्याशापाशैर्निबध्य भ्रमय न भगवन् ! दूरय त्वनिषेषाम् ॥ ७ ॥ भक्ता इति । तावत् प्रथममेव कलौ भक्ताः भूरिशः तत्र तत्र बहवः स्युः, ततस्तत्र कलावपि द्रमिलभुवि भूरिशः । तत्र च दमिलावेषयेऽपि पुण्यां कावेर्यादिन- दीमनु तत्तीरेषु उच्चैः ततोऽप्यधिकौः स्युः | कावेर्यादीनां जलं येत तेऽतीव ²