पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बहुत [+] भिलपति । तञ्च निजं स्वेनानुष्टितं दुश्चरित्रं सोषणादि गृहितुं साधुरयं तादृशं न करोतीत्यस्मान् प्रतिबोध्यापहोतुम् । अस्य निर्लज्जस्य हरिभक्तेरन्यत् सारं नास्ती - त्यौद्यस्मुत्सन्निधौ लज्जां निर्जित्य जल्पतोऽस्य वाचा हेतुना मे बहुतराणि कथनी- यानि बन्धुभिर्निरूपणीयानि कार्यजाताने विनितानि | ननु तस्मिन् कर्माणि आता किं न नियुज्यत इति चेत् तन्नाह --आता मे बन्ध्यशील इति । बन्ध्यं निष्फलं शीलं यस्य स तथा | तेन ममोपकारो नास्तीति भावः । सदा दिष्णुं भजति किल पुष्पाञ्जलिनमस्कारनामकीर्तनादि करोति । तत् किल विष्णुभजनम् । तेन तस्य मम वा किं स्यात् । इत्थं ते अशान्ताः बुधान् भक्तान् निन्दन्ति | त्वयि ईश्वरे निहिता स्थिरीकृतवा रतिः प्रेमलक्षणा मक्कियैस्तान् उच्चैर्हसन्ति त्वद्दास्या- दिप्रार्थनामन्यैः सह परिहसन्ति । एतेषां कदाचिदपि संसारनिवृत्त्यसंभवाद् मां तादृशं मा कृथाः ॥ ४ ॥ युगानुरूपं सेवाप्रकारमाह -- श्वेतच्छायं कृते त्वां मुनिवरवपुषे मीजयन्ते तपोभि- खेतायांवरूपं वजन्ते । सेवन्ते तन्त्रमागविलसदरगदं द्वापरे श्यामलाई नील सङ्कीर्तनाद्यैरिह कलिसमये भजन्ते ॥ ५॥ श्वेतच्छायामिति । श्वेतच्छायं शुक्कुवर्ण कृते कृतयुगे मुनिवरवपुषम् । अत्र मुनिशब्देन ब्रह्मचारी विवक्ष्यते, जटांवल्कलकृष्णाजिनोपवीताक्षमालादण्डक- मण्डल्वादीन् बिभ्रतमित्यर्थः । त्वां चतुर्बाहुं तपोभिः ध्यानमा: प्रीणयन्ते प्रसादय- न्ति । मानुषा इति सर्वत्रानुषज्यते । त्रेतायां त्रेतायुगे सुनुवाद्यङ्कितं स्रुग् जुहूः सुबश्च तदादिभिः कराप्रस्थितैः अङ्कितम् उपलक्षितं यजन्ते । वैदिकैः कर्मभिरिति शेषः | द्वापरे तन्त्रमा पूजामकारैः सेबन्ते पूजयन्ति । विलसदरिगढ़ विलसन्त्यौ १. 'त्यस्म' क. पाठः २. 'णि तर्हि श्रा' क. ग. पाट:. ४. 'मसङ्कीर्त' क. पाठ: ५. 'नायाभ' क. ग. पाठ:. ७. 'गैं: प्र' ख. पाठः, ८. 'तम् अरुणतनुं य' क. ग. पाठः, ग. पाठ.. पाठ.. ३. 'वः । किञ्च स' क. ६. 'त्यमा' क. ग.